Text 141

Text

svarūpera ucca-gāna prabhure sadā bhāya
ānande uddaṇḍa nṛtya kare gaurarāya

Synonyms

svarūpera—of Svarūpa Dāmodara Gosvāmī; ucca-gana—loud singing; prabhure—to Śrī Caitanya Mahāprabhu; sada bhaya—always very pleasing; ānande—in jubilation; uddaṇḍa nṛtya—jumping high and dancing; kare—performs; gaurarāya—Śrī Caitanya Mahāprabhu. 

Translation

Śrī Caitanya Mahāprabhu always liked the loud chanting of Svarūpa Dāmodara. Therefore when Svarūpa Dāmodara sang, Śrī Caitanya Mahāprabhu danced and jumped high in jubilation. 

Task Runner