Cc. Madhya 11.65

Text

sārvabhauma nīlācale āilā prabhu lañā
prabhu āilā,-rājā-ṭhāñi kahilena giyā

Synonyms

sarvabhauma—Sārvabhauma Bhaṭṭācārya; nīlācale—to Jagannātha Purī; aila—came; prabhu—Śrī Caitanya Mahāprabhu; lañā—taking; prabhu—Śrī Caitanya Mahāprabhu; aila—arrived; raja-thani—to the King; kahilena—said; giya—after going. 

Translation

In this way Sārvabhauma Bhaṭṭācārya brought Lord Caitanya back to Jagannātha Purī. He then went to King Pratāparudra and informed him of the Lord’s arrival. 

Task Runner