Cc. Madhya 11.207

Text

āpane vasilā saba sannyāsīre lañā
pariveśana kare ācārya haraṣita hañā

Synonyms

apane—personally; vasila—sat down; saba—all; sannyāsīre lañā—taking with Him the sannyāsīs; pariveśana kare—distributes; ācārya—Gopīnātha Ācārya; haraṣita hana—with great pleasure. 

Translation

Then Śrī Caitanya Mahāprabhu personally sat down to accept lunch with the other sannyāsīs, and Gopīnātha Ācārya began to distribute the prasāda with great pleasure. 

Task Runner