Cc. Madhya 11.204

Text

ācārya āsiyāchena bhikṣāra prasādānna lañā
purī, bhāratī āchena tomāra apekṣā kariyā

Synonyms

ācārya—Gopīnātha Ācārya; āsiyāchena—has come; bhikṣāra—for eating; prasada-anna lañā—taking the remnants of all kinds of food; puri—Paramānanda Purī; bhāratī—Brahmānanda Bhāratī; āchena—are; tomara—for You; apekṣā kariya—waiting. 

Translation

“Gopīnātha Ācārya has already come bringing sufficient remnants of food to distribute to all the sannyāsīs, and sannyāsīs like Paramānanda Purī and Brahmānanda Bhāratī are waiting for You. 

Task Runner