Cc. Madhya 11.110

Text

bhaṭṭa kahe,-bhakta-gaṇa āila jāniñā
prabhura iṅgite prasāda yāya tāṅrā lañā

Synonyms

bhaṭṭa kahe—Sārvabhauma Bhaṭṭācārya said; bhakta-gana—all the devotees; aila—have come; janina—knowing; prabhura—of Lord Śrī Caitanya Mahāprabhu; iṅgite—by the indication; prasada—remnants of the food of Jagannātha; yaya—go; tanra—all of them; lañā—taking. 

Translation

Sārvabhauma Bhaṭṭācārya said, “Understanding that all the devotees have come, Lord Caitanya gave the sign, and therefore Vāṇīnātha and the others have brought such great quantities of mahā-prasāda.” 

Task Runner