Text 184

Text

rāmabhadrācārya, āra bhagavān ācārya
prabhu-pade rahilā duṅhe chāḍi’ sarva kārya

Synonyms

rāmabhadra-ācārya—Rāmabhadra Ācārya; ara—and; bhagavan ācārya—Bhagavān Ācārya; prabhu-pade—under the shelter of Śrī Caitanya Mahāprabhu; rahila—remained; duṅhe—both of them; chadi—giving up; sarva karya—all other responsibilities. 

Translation

Later, Rāmabhadra Ācārya and Bhagavān Ācārya also joined them and, giving up all other responsibilities, remained under Śrī Caitanya Mahāprabhu’s shelter. 

Task Runner