Text 150

Text

kāśī-miśre nā sādhila, rājāre nā sādhila
udyoga vinā mahāprabhu eta phala dila

Synonyms

kāśī-miśre—Kāśī Miśra; na sādhila—He did not request; rājāre—the King; na sādhila—He did not request; udyoga vina—without endeavor; mahāprabhu—Śrī Caitanya Mahāprabhu; eta—such; phala—result; dila—gave. 

Translation

Śrī Caitanya Mahāprabhu gave so much to Gopīnātha Paṭṭanāyaka without directly making requests of either Kāśī Miśra or the King. 

Task Runner