Text 324

Text

prabhu bale,—“niti-niti nānā prasāda khāi
aiche svāda āra kona prasāde nā pāi”

Synonyms

prabhu bale—Lord Śrī Caitanya Mahāprabhu said; niti-niti—day after day; nānā prasada—varieties of prasāda; khāi—I eat; aiche svāda—such a nice taste; ara—other; kona—any; prasāde—in the remnants of Lord Jagannātha’s food; na pai—I do not get. 

Translation

Śrī Caitanya Mahāprabhu said, “Of course, every day I eat varieties of prasāda, but I have never tasted such nice prasāda as that which Raghunātha is eating.” 

Task Runner