Text 107

Text

bhojane vasilā prabhu nija-gaṇa lañā
mahāprabhura āsana ḍāhine pātiyā

Synonyms

bhojane—to eat; vasila—sat down; prabhu—Lord Nityānanda Prabhu; nija-gana lañā—with His own personal associates; mahāprabhura—of Śrī Caitanya Mahāprabhu; asana—sitting place; ḍāhine patiya—setting on the right side. 

Translation

Lord Nityānanda Prabhu sat down for supper with His personal associates and made a sitting place on His right side for Śrī Caitanya Mahāprabhu. 

Task Runner