Text 227

Text

tāṅra laghu-bhrātā—śrī-vallabha-anupama
tāṅra putra mahā-paṇḍita—jīva-gosāñi nāma

Synonyms

tanra—his; laghu-bhrātā—younger brother; sri-vallabha-anupama—named Śrī Vallabha or Anupama; tanra putra—his son; maha-pandita—very learned scholar; jīva-gosāñi—Śrīla Jīva Gosvāmī; nama—named. 

Translation

The son of Śrī Vallabha, or Anupama, Śrīla Rūpa Gosvāmī’s younger brother, was the great learned scholar named Śrīla Jīva Gosvāmī. 

Task Runner