Cc. Antya 3.43

Text

ācāryādi vaiṣṇavere mahā-prasāda dilā
prabhura yaiche ājñā, paṇḍita tāhā ācarilā

Synonyms

ācārya-ādi—headed by Advaita Ācārya; vaiṣṇavere—to all the Vaiṣṇavas; maha-prasada dila—delivered all the prasāda of Lord Jagannātha; prabhura—of Śrī Caitanya Mahāprabhu; yaiche—as; ajna—the order; pandita—Dāmodara Paṇḍita; taha—that; acarila—performed. 

Translation

He delivered all the prasāda to such great Vaiṣṇavas as Advaita Ācārya. Thus he stayed there and behaved according to the order of Śrī Caitanya Mahāprabhu. 

Task Runner