Text 4-5

Text

prabhu-sthāne nitya āise, kare namaskāra
prabhu-sane vāt kahe prabhu-‘prāṇa’ tāra

prabhute tāhāra prīti, prabhu dayā kare
dāmodara tāra prīti sahite nā pāre

Synonyms

prabhu-sthane—to the place of Śrī Caitanya Mahāprabhu; nitya—daily; āise—comes; kare namaskāra—offers respectful obeisances; prabhu-sane—with the Lord; vat kahe—talks; prabhu-prāṇa tara—his life and soul was Śrī Caitanya Mahāprabhu; prabhute—unto the Lord; tahara priti—his affection; prabhu—the Lord; daya kare—reciprocates His mercy; dāmodara—Dāmodara Paṇḍita; tara—his; priti—love of Lord Śrī Caitanya Mahāprabhu; sahite na pare—could not tolerate. 

Translation

The boy came dally to Śrī Caitanya Mahāprabhu and offered Him respectful obeisances. He was free to talk with Śrī Caitanya Mahāprabhu because the Lord was his life and soul, but the boy’s intimacy with the Lord and the Lord’s mercy toward him were intolerable to Dāmodara Paṇḍita. 

Task Runner