Text 100

Text

svarūpa-rāmānanda gāya, prabhu nāce, sukha pāya,
ei-mate prātaḥ-kāla haila
svarūpa-rāmānanda-rāya, kari nānā upāya,
mahāprabhura bāhya-sphūrti kaila

Synonyms

svarupa-rāmānanda gaya—Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya sing; prabhu nāce—Lord Śrī Caitanya Mahāprabhu dances; sukha paya—enjoys happiness; ei-mate—in this way; prātaḥ-kala haila—morning arrived; svarupa-rāmānanda-raya—both Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; kari—devising; nānā—various; upāya—means; mahāprabhura—of Śrī Caitanya Mahāprabhu; bāhya-sphūrti kaila—awakened the external consciousness. 

Translation

Both Svarūpa Dāmodara and Rāmānanda Rāya sang to the Lord, who danced and enjoyed happiness until the morning arrived. Then they devised a plan to revive the Lord to external consciousness. 

Task Runner