Text 105

Text

prabhura iṅgite govinda prasāda ānilā
purī-bhāratīre prabhu kichu pāṭhāilā

Synonyms

prabhura iṅgite—by the indication of Śrī Caitanya Mahāprabhu; govinda—Govinda; prasada anila—brought the remnants of the food of Lord Jagannātha; puri—to Paramānanda Purī; bhāratīre—to Brahmānanda Bhāratī; prabhu—Lord Śrī Caitanya Mahāprabhu; kichu—some; pathaila—sent. 

Translation

Following the indications of Śrī Caitanya Mahāprabhu, Govinda brought the prasāda of Lord Jagannātha. The Lord sent some to Paramānanda Purī and Brahmānanda Bhāratī. 

Task Runner