Text 62

Text

viśākhāre rādhā yaiche śloka kahilā
sei śloka mahāprabhu paḍite lāgilā

Synonyms

viśākhāre—to Viśākhā; radha—Śrīmatī Rādhārāṇī; yaiche—as; śloka kahila—recited a verse; sei—that; śloka—verse; mahāprabhu—Śrī Caitanya Mahāprabhu; padite lagila—began to recite. 

Translation

Śrī Caitanya Mahāprabhu then recited the following verse, which was spoken by Śrīmatī Rādhārāṇī to Her dear friend Viśākhā. 

Task Runner