Cc. Antya 12.147

Text

tomāre prabhura ‘śeṣa’ rākhimu dhariyā
prabhu nidrā gele, tumi khāiha āsiyā“

Synonyms

tomāre—for you; prabhura—of Śrī Caitanya Mahāprabhu; śeṣa—remnants of food; rākhimu—I shall keep; dhariya—taking; prabhu nidrā gele—when Śrī Caitanya Mahāprabhu is asleep; tumi—you; khāiha āsiyā—come and eat. 

Translation

“I shall keep some remnants of the Lord’s food for you. When He is asleep, come and take your portion.” 

Task Runner