Cc. Ādi 6.7

Text

mahā-viṣṇu sṛṣṭi karena jagad-ādi kārya
tāṅra avatāra sākṣāt advaita ācārya

Synonyms

maha-viṣṇu—the original Viṣṇu; sṛṣṭi—creation; karena—does; jagat-ādi—the material world; karya—the occupation; tanra—His; avatāra—incarnation; sākṣāt—directly; advaitaācārya—Prabhu Advaita Ācārya. 

Translation

Mahā-Viṣṇu performs all the functions for the creation of the universes. Śrī Advaita Ācārya is His direct incarnation. 

Task Runner