Text 40

Text

mādhavendra-purīra iṅho śiṣya, ei jñāne
ācārya-gosāñire prabhu guru kari’ māne

Synonyms

mādhavendra-purīra—of Mādhavendra Purī; iṅho—Advaita Ācārya; sisya—disciple; ei jñāne—by this consideration; ācārya-gosāñire—unto Advaita Ācārya; prabhu—Śrī Caitanya Mahāprabhu; guru—spiritual master; kari—taking as; mane—obeys Him. 

Translation

Thinking “He [Śrī Advaita Ācārya] is a disciple of Śrī Mādhavendra Purī,” Lord Caitanya obeys Him, respecting Him as His spiritual master. 

Purport

Śrī Mādhavendra Purī is one of the ācāryas in the disciplic succession from Madhvācārya. Mādhavendra Purī had two principal disciples, Īśvara Purī and Śrī Advaita Prabhu. Therefore the Gauḍīya Vaiṣṇava-sampradāya is a disciplic succession from Madhvācārya. This fact has been accepted in the authorized books known as Gaura-gaṇoddeśa-dīpikā and Prameya-ratnāvalī, as well as by Gopāla Guru Gosvāmī. The Gaura-gaṇoddeśa-dīpikā clearly states the disciplic succession of the Gauḍīya Vaiṣṇavas as follows: “Lord Brahmā is the direct disciple of Viṣṇu, the Lord of the spiritual sky. His disciple is Nārada, Nārada’s disciple is Vyāsa, and Vyāsa’s disciples are Śukadeva Gosvāmī and Madhvācārya. Padmanābha Ācārya is the disciple of Madhvācārya, and Narahari is the disciple of Padmanābha Ācārya. Mādhava is the disciple of Narahari, Akṣobhya is the direct disciple of Mādhava, and Jayatīrtha is the disciple of Akṣobhya. Jayatīrtha’s disciple is Jñānasindhu, and his disciple is Mahānidhi. Vidyānidhi is the disciple of Mahānidhi, and Rājendra is the disciple of Vidyānidhi. Jayadharma is the disciple of Rājendra. Puruṣottama is the disciple of Jayadharma. Śrīmān Lakṣmīpati is the disciple of Vyāsatīrtha, who is the disciple of Puruṣottama. And Mādhavendra Purī is the disciple of Lakṣmīpati.” 

Task Runner