Text 102

Text

na tathā me priya-tama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān

Synonyms

na tatha—not so much; me—My; priya-tamah—dearmost; atma-yoniḥ—Lord Brahmā; na sankarah—nor Śaṅkara (Lord Śiva); naca—nor; sankarsanah—Lord Saṅkarṣaṇa; na—nor; śrīḥ—the goddess of fortune; na—nor; eva—certainly; atma—My self; ca—and; yathā—as; bhavan—you. 

Translation

“O Uddhava! Neither Brahmā, nor Śaṅkara, nor Saṅkarṣaṇa, nor Lakṣmī, nor even My own self is as dear to Me as you.” 

Purport

This text is from Śrīmad-Bhāgavatam (11.14.15). 

Task Runner