Cc. Ādi 4.258

Text

anyera saṅgame āmi yata sukha pāi
tāhā haite rādhā-sukha śata adhikāi

Synonyms

anyera—others; saṅgame—by meeting; ami—I; yata—all; sukha—happiness; pai—get; taha haite—than that; radha-sukha—happiness by association with Rādhārāṇī; sata—one hundred times; adhikāi—increased. 

Translation

“The happiness I feel when meeting Rādhārāṇī is a hundred times greater than the happiness I get from meeting others.” 

Task Runner