Cc. Ādi 4.118

Text

harir eṣa na ced avātariṣyan
mathurāyāṁ madhurākṣi rādhikā ca
abhaviṣyad iyaṁ vṛthā visṛṣṭir
makarāṅkas tu viśeṣatas tadātra

Synonyms

hariḥ—Lord Kṛṣṇa; eṣaḥ—this; na—not; cet—if; avātariṣyat—would have descended; mathurāyām—in Mathurā; madhura-aksi—O lovely-eyed one (Paurṇamāsī); rādhikā—Śrīmatī Rādhikā; ca—and; abhaviṣyat—would have been; iyam—this; vṛthā—useless; visṛṣṭiḥ—the whole creation; makara-aṅkaḥ—the demigod of love, Cupid; tu—then; viśeṣataḥ—above all; tadā—then; atra—in this. 

Translation

“O Paurṇamāsī, if Lord Hari had not descended in Mathurā with Śrīmatī Rādhārāṇī, this entire creation-and especially Cupid, the demigod of love-would have been useless.” 

Purport

This verse is spoken by Śrī Vṛndā-devī in the Vidagdha-mādhava (7.3) of Śrīla Rūpa Gosvāmī. 

Task Runner