Text 84

Text

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa

Synonyms

bhagavataŚrīmad-Bhāgavatam; bharata-sastraMahābhārata; āgama—works of Vedic literature; purana—the Purāṇas; caitanya—as Lord Caitanya Mahāprabhu; krsna—of Lord Kṛṣṇa; avatare—in the incarnation; prakata—displayed; pramāṇa—evidence. 

Translation

Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other works of Vedic literature all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa. 

Task Runner