Cc. Ādi 3.21

Text

āpane nā kaile dharma śikhāna nā yāya
ei ta’ siddhānta gītā-bhāgavate gāya

Synonyms

apane—personally; na kaile—if not practiced; dharma—religion; śikhāna—the teaching; na yaya—does not advance; ei—this; ta—certainly; siddhānta—conclusion; gita—in the Bhagavad-gītā; bhagavate—in Śrīmad-Bhāgavatam; gaya—they sing. 

Translation

“Unless one practices devotional service himself, he cannot teach it to others. This conclusion is indeed confirmed throughout the Gītā and Bhāgavatam. 

Share with your friends

Task Runner