Cc. Ādi 2.83

Text

kṛṣṇera svayaṁ-bhagavattā—ihā haila sādhya
svayaṁ-bhagavānera kṛṣṇatva haila bādhya

Synonyms

kṛṣṇera—of Lord Kṛṣṇa; svayam-bhagavattā—the quality of being Himself the Supreme Personality of Godhead; iha—this; haila—was; sadhya—to be established; svayam-bhagavānera—of the Supreme Personality of Godhead; kṛṣṇatva—the quality of being Lord Kṛṣṇa; haila—was; bādhya—obligatory. 

Translation

“This establishes that Śrī Kṛṣṇa is the original Personality of Godhead. The original Personality of Godhead is therefore necessarily Kṛṣṇa. 

Task Runner