Text 54

Text

ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe

Synonyms

ācāryera—of Advaita Ācārya; abhiprāya—intention; prabhu-matra—only Lord Caitanya Mahāprabhu; bujhe—can understand; prabhura—of Lord Caitanya Mahāprabhu; gambhira—grave; vākya—instruction; ācārya—Advaita Ācārya; samujhe—can understand. 

Translation

Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu. 

Task Runner