Text 43

Text

eta kahi’ ācārya tāṅre kariyā āśvāsa
ānandita ha-iyā āila mahāprabhu-pāśa

Synonyms

eta kahi—speaking thus; ācārya—Śrī Advaita Ācārya Prabhu; tāṅre—unto Kamalākānta Viśvāsa; kariya—doing; āśvāsa—pacification; ānandita—happy; ha-iyā—becoming; aila—went; mahāprabhu-pāśa—to the place of Lord Caitanya Mahāprabhu. 

Translation

After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu. 

Task Runner