Cc. Ādi 11.4

Text

tasya śrī-kṛṣṇa-caitanya-
sat-premāmara-śākhinaḥ
ūrdhva-skandhāvadhūtendoḥ
śākhā-rūpān gaṇān numaḥ

Synonyms

tasya—His; sri-krsna-caitanya—Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; sat-prema—of eternal love of Godhead; amara—indestructible; śākhinaḥ—of the tree; ūrdhva—very high; skandha—branch; avadhūta-indoḥ—of Śrī Nityānanda; sakha-rūpān—in the form of different branches; gaṇān—to the devotees; numaḥ—I offer my respects. 

Translation

Śrī Nityānanda Prabhu is the topmost branch of the indestructible tree of eternal love of Godhead, Śrī Kṛṣṇa Caitanya Mahāprabhu. I offer my respectful obeisances to all the subbranches of that topmost branch. 

Task Runner