Cc. Ādi 10.27

Text

vāra-māsa tāhā prabhu karena aṅgīkāra
‘rāghavera jhāli’ bali’ prasiddhi yāhāra

Synonyms

vara-masa—the whole year; taha—all those foods; prabhu—Lord Śrī Caitanya Mahāprabhu; karena—did; aṅgīkāra—accept; rāghavera jhāli—the bags of Rāghava Paṇḍita; bali—so called; prasiddhi—celebrated; yāhāra—of which. 

Translation

The Lord accepted these foods throughout the entire year. Those bags are still celebrated as rāghavera jhāli [“the bags of Rāghava Paṇḍita”]. 

Task Runner