Cc. Ādi 10.151

Text

nirloma gaṅgādāsa, āra viṣṇudāsa
ei sabera prabhu-saṅge nīlācale vāsa

Synonyms

nirloma gaṅgādāsa—of the name Nirloma Gaṅgādāsa; ara—and; viṣṇudāsa—of the name Viṣṇudāsa; eisabera—of all of them; prabhu-saṅge—with Lord Caitanya Mahāprabhu; nīlācale—at Jagannātha Purī; vasa—residence. 

Translation

Nirloma Gaṅgādāsa and Viṣṇudāsa were the thirty-sixth and thirty-seventh among the devotees who lived at Jagannātha Purī as servants of Śrī Caitanya Mahāprabhu. 

<<<

Task Runner