Text 146

Text

balabhadra bhaṭṭācārya—bhakti adhikārī
mathurā-gamane prabhura yeṅho brahmacārī

Synonyms

ballabhadra bhaṭṭācārya—of the name Balabhadra Bhaṭṭācārya; bhaktiadhikārī—bona fide devotee; mathura-gamane—while touring Mathurā; prabhura—of the Lord; yeṅho—who; brahmacari—acted as a brahmacārī. 

Translation

As a bona fide devotee, Balabhadra Bhaṭṭācārya, the twenty-third principal associate, acted as the brahmacārī of Śrī Caitanya Mahāprabhu when He toured Mathurā. 

Purport

Balabhadra Bhaṭṭācārya acted as a brahmacārī, or personal assistant of a sannyāsī. A sannyāsī is not supposed to cook. Generally a sannyāsī takes prasāda at the house of a gṛhastha, and a brahmacārī helps in this connection. A sannyāsī is supposed to be a spiritual master and a brahmacārī his disciple. Balabhadra Bhaṭṭācārya acted as a brahmacārī for Śrī Caitanya Mahāprabhu when the Lord toured Mathurā and Vṛndāvana. 

Task Runner