Bhagavad-gītā Verse Index

This index gives a listing of the first and third lines of each four-line Sanskrit verse of the Bhagavad-gītā, and both lines of each two-line verse. The references are to chapter and text. 

A

  • abhayaṁ sattva-saṁśuddhir, 16.1 
  • abhisandhāya tu phalaṁ, 17.12 
  • abhito brahma-nirvāṇaṁ, 5.26 
  • abhyāsād ramate yatra, 18.36 
  • abhyāsa-yoga-yuktena, 8.8 
  • abhyāsa-yogena tato, 12.9 
  • abhyāsena tu kaunteya, 6.35 
  • abhyāse ’py asamartho ’si, 12.10 
  • abhyutthānam adharmasya, 4.7 
  • ā-brahma-bhuvanāl lokāḥ, 8.16 
  • ācaraty ātmanaḥ śreyas, 16.22 
  • ācāryāḥ pitaraḥ putrās, 1.33 
  • ācāryam upasaṅgamya, 1.2 
  • ācāryān mātulān bhrātṝn, 1.26 
  • ācāryopāsanaṁ śaucaṁ, 13.8 
  • acchedyo ’yam adāhyo ’yam, 2.24 
  • adeśa-kāle yad dānam, 17.22 
  • adharmābhibhavāt kṛṣṇa, 1.40 
  • adharmaṁ dharmam iti yā, 18.32 
  • adhaś ca mūlāny anusantatāni 15.2 
  • adhaś cordhvaṁ prasṛtās, 15.2 
  • adhibhūtaṁ ca kiṁ proktam, 8.1 
  • adhibhūtaṁ kṣaro bhāvaḥ, 8.4 
  • adhiṣṭhānaṁ tathā kartā, 18.14 
  • adhiṣṭhāya manaś cāyaṁ, 15.9 
  • adhiyajñaḥ kathaṁ ko ’tra, 8.2 
  • adhiyajño ’ham evātra, 8.4 
  • adhyātma-jñāna-nityatvaṁ, 13.12 
  • adhyātma-vidyā vidyānāṁ,10.32 
  • adhyeṣyate ca ya imaṁ, 18.70 
  • āḍhyo ’bhijanavān asmi, 16.15 
  • ādityānām ahaṁ viṣṇur, 10.21 
  • adṛṣṭa-pūrvaṁ hṛṣito ’smi, 11.45 
  • adveṣṭā sarva-bhūtānāṁ, 12.13 
  • ādy-antavantaḥ kaunteya, 5.22 
  • āgamāpāyino ’nityās, 2.14 
  • aghāyur indriyārāmo, 3.16 
  • agnir jyotir ahaḥ śuklaḥ, 8.24 
  • aham ādir hi devānāṁ, 10.2 
  • aham ādiś ca madhyaṁ ca, 10.20 
  • aham ātmā guḍākeśa, 10.20 
  • aham evākṣayaḥ kālo, 10.33 
  • ahaṁ hi sarva-yajñānāṁ, 9.24 
  • ahaṁ kratur ahaṁ yajñaḥ, 9.16 
  • ahaṁ kṛtsnasya jagataḥ, 7.6 
  • ahaṁ sarvasya prabhavo, 10.8 
  • ahaṁ tvāṁ sarva-pāpebhyo, 18.66 
  • ahaṁ vaiśvānaro bhūtvā, 15.14 
  • ahaṅkāra itīyaṁ me, 7.4 
  • ahaṅkāraṁ balaṁ darpaṁ, 16.18 
  • ahaṅkāraṁ balaṁ darpaṁ, 18.53 
  • ahaṅkāra-vimūḍhātmā, 3.27 
  • āhārā rājasasyeṣṭā, 17.9 
  • āhāras tv api sarvasya, 17.7 
  • ahiṁsā samatā tuṣṭis, 10.5 
  • ahiṁsā satyam akrodhas, 16.2 
  • aho bata mahat pāpaṁ, 1.44 
  • āhus tvām ṛṣayaḥ sarve, 10.13 
  • airāvataṁ gajendrāṇāṁ, 10.27 
  • ajānatā mahimānaṁ tavedaṁ, 11.41 
  • ajñānaṁ cābhijātasya, 16.4 
  • ajñānenāvṛtaṁ jñānaṁ, 5.15 
  • ajñaś cāśraddadhānaś ca, 4.40 
  • ajo nityaḥ śāśvato ’yaṁ purāṇo, 2.20 
  • ajo ’pi sann avyayātmā, 4.6 
  • akarmaṇaś ca boddhavyaṁ, 4.17 
  • ākhyāhi me ko bhavān ugra-, 11.31 
  • akīrtiṁ cāpi bhūtāni, 2.34 
  • akṣaraṁ brahma paramaṁ, 8.3 
  • akṣarāṇām a-kāro ’smi, 10.33 
  • amānitvam adambhitvam, 13.8 
  • amī ca tvāṁ dhṛtarāṣṭrasya, 11.26 
  • amī hi tvāṁ sura-saṅghā, 11.21 
  • amṛtaṁ caiva mṛtyuś ca, 9.19 
  • anādi-madhyāntam ananta-, 11.19 
  • anādi mat-paraṁ brahma, 13.13 
  • anāditvān nirguṇatvāt, 13.32 
  • ananta deveśa jagan-nivāsa, 11.37 
  • anantaś cāsmi nāgānāṁ, 10.29 
  • anantavijayaṁ rājā, 1.16 
  • ananta-vīryāmita-vikramas, 11.40 
  • ananya-cetāḥ satataṁ, 8.14 
  • ananyāś cintayanto māṁ, 9.22 
  • ananyenaiva yogena, 12.6 
  • anapekṣaḥ śucir dakṣa, 12.16 
  • anārya-juṣṭam asvargyam, 2.2 
  • anāśino ’prameyasya, 2.18 
  • anāśritaḥ karma-phalaṁ, 6.1 
  • anātmanas tu śatrutve, 6.6 
  • aneka-bāhūdara-vaktra, 11.16 
  • aneka-citta-vibhrāntā, 16.16 
  • aneka-divyābharaṇaṁ, 11.10 
  • aneka-janma-saṁsiddhas, 6.45 
  • aneka-vaktra-nayanam, 11.10 
  • anena prasaviṣyadhvam, 3.10 
  • anicchann api vārṣṇeya, 3.36 
  • aniketaḥ sthira-matir, 12.19 
  • aniṣṭam iṣṭaṁ miśraṁ ca, 18.12 
  • anityam asukhaṁ lokam, 9.33 
  • annād bhavanti bhūtāni, 3.14 
  • anta-kāle ca mām eva, 8.5 
  • antavanta ime dehā, 2.18 
  • antavat tu phalaṁ teṣāṁ, 7.23 
  • anubandhaṁ kṣayaṁ, 18.25 
  • anudvega-karaṁ vākyaṁ, 17.15 
  • anye ca bahavaḥ śūrā, 1.9 
  • anye sāṅkhyena yogena, 13.25 
  • anye tv evam ajānantaḥ, 13.26 
  • apāne juhvati prāṇaṁ, 4.29 
  • aparaṁ bhavato janma, 4.4 
  • aparaspara-sambhūtaṁ, 16.8 
  • apare niyatāhārāḥ, 4.29 
  • apareyam itas tv anyāṁ, 7.5 
  • aparyāptaṁ tad asmākaṁ, 1.10 
  • apaśyad deva-devasya, 11.13 
  • aphalākāṅkṣibhir yajño, 17.11 
  • aphalākāṅkṣibhir yuktaiḥ, 17.17 
  • aphala-prepsunā karma, 18.23 
  • api ced asi pāpebhyaḥ, 4.36 
  • api cet su-durācāro, 9.30 
  • api trailokya-rājyasya, 1.35 
  • aprakāśo ’pravṛttiś ca, 14.13 
  • aprāpya māṁ nivartante, 9.3 
  • aprāpya yoga-saṁsiddhiṁ, 6.37 
  • apratiṣṭho mahā-bāho, 6.38 
  • āpūryamāṇam acala-, 2.70 
  • ārto jijñāsur arthārthī, 7.16 
  • ārurukṣor muner yogaṁ, 6.3 
  • asad ity ucyate pārtha, 17.28 
  • asakta-buddhiḥ sarvatra, 18.49 
  • asaktaṁ sarva-bhṛc caiva, 13.15 
  • asaktir anabhiṣvaṅgaḥ, 13.10 
  • asakto hy ācaran karma, 3.19 
  • asammūḍhaḥ sa martyeṣu, 10.3 
  • asaṁśayaṁ mahā-bāho, 6.35 
  • asaṁśayaṁ samagraṁ māṁ, 7.1 
  • asaṁyatātmanā yogo,6.36 
  • āśā-pāśa-śatair baddhāḥ, 16.12 
  • aśāstra-vihitaṁ ghoraṁ, 17.5 
  • asat-kṛtam avajñātaṁ, 17.22 
  • asatyam apratiṣṭhaṁ te, 16.8 
  • asau mayā hataḥ śatrur, 16.14 
  • āścarya-vac cainam anyaḥ, 2.29 
  • āścarya-vat paśyati kaścid, 2.29 
  • asito devalo vyāsaḥ, 10.13 
  • asmākaṁ tu viśiṣṭā ye, 1.7 
  • aśocyān anvaśocas tvaṁ, 2.11 
  • aśraddadhānāḥ puruṣā, 9.3 
  • aśraddhayā hutaṁ dattaṁ, 17.28 
  • āsthitaḥ sa hi yuktātmā, 7.18 
  • āsurīṁ yonim āpannā, 16.20 
  • āśvāsayām āsa ca bhītam enaṁ, 11.50 
  • aśvatthaḥ sarva-vṛkṣāṇāṁ, 10.26 
  • aśvatthāmā vikarṇaś ca, 1.8 
  • aśvattham enaṁ su-virūḍha-, 15.3 
  • atattvārtha-vad alpaṁ ca, 18.22 
  • atha cainaṁ nitya-jātaṁ, 2.26 
  • atha cet tvam ahaṅkārān, 18.58 
  • atha cet tvam imaṁ, 2.33 
  • atha cittaṁ samādhātuṁ, 12.9 
  • athaitad apy aśakto ’si, 12.11 
  • atha kena prayukto ’yaṁ, 3.36 
  • atha vā bahunaitena, 10.42 
  • atha vā yoginām eva, 6.42 
  • atha vyavasthitān dṛṣṭvā, 1.20 
  • ātmaiva hy ātmano bandhur, 6.5 
  • ātmany eva ca santuṣṭas, 3.17 
  • ātmany evātmanā tuṣṭaḥ, 2.55 
  • ātma-sambhāvitāḥ stabdhā, 16.17 
  • ātma-saṁsthaṁ manaḥ kṛtvā, 6.25 
  • ātma-saṁyama-yogāgnau, 4.27 
  • ātmaupamyena sarvatra, 6.32 
  • ātmavantaṁ na karmāṇi, 4.41 
  • ātma-vaśyair vidheyātmā, 2.64 
  • ato ’smi loke vede ca, 15.18 
  • atra śūrā maheṣv-āsā, 1.4 
  • atyeti tat sarvam idaṁ viditvā, 8.28 
  • avācya-vādāṁś ca bahūn, 2.36 
  • avajānanti māṁ mūḍhā, 9.11 
  • avāpya bhūmāv asapatnam, 2.8 
  • avibhaktaṁ ca bhūteṣu, 13.17 
  • avibhaktaṁ vibhakteṣu, 18.20 
  • avināśi tu tad viddhi, 2.17 
  • āvṛtaṁ jñānam etena, 3.39 
  • avyaktādīni bhūtāni, 2.28 
  • avyaktād vyaktayaḥ sarvāḥ, 8.18 
  • avyaktā hi gatir duḥkhaṁ, 12.5 
  • avyaktaṁ vyaktim āpannaṁ, 7.24 
  • avyakta-nidhanāny eva, 2.28 
  • avyakto ’kṣara ity uktas, 8.21 
  • avyakto ’yam acintyo ’yam, 2.25 
  • ayaneṣu ca sarveṣu, 1.11 
  • ayathāvat prajānāti, 18.31 
  • ayatiḥ śraddhayopeto, 6.37 
  • āyudhānām ahaṁ vajraṁ, 10.28 
  • āyuḥ-sattva-balārogya-, 17.8 
  • ayuktaḥ kāma-kāreṇa, 5.12 
  • ayuktaḥ prākṛtaḥ stabdhaḥ, 18.28 

B

  • bahavo jñāna-tapasā, 4.10 
  • bahir antaś ca bhūtānām, 13.16 
  • bahūdaraṁ bahu-daṁṣṭrā-, 11.23 
  • bahūnāṁ janmanām ante, 7.19 
  • bahūni me vyatītāni, 4.5 
  • bahūny adṛṣṭa-pūrvāṇi, 11.6 
  • bahu-śākhā hy anantāś ca, 2.41 
  • bāhya-sparśeṣv asaktātmā, 5.21 
  • balaṁ balavatāṁ cāhaṁ, 7.11 
  • bandhaṁ mokṣaṁ ca yā, 18.30 
  • bandhur ātmātmanas tasya, 6.6 
  • bhajanty ananya-manaso, 9.13 
  • bhaktiṁ mayi parāṁ kṛtvā, 18.68 
  • bhakto ’si me sakhā ceti, 4.3 
  • bhaktyā mām abhijānāti, 18.55 
  • bhaktyā tv ananyayā śakya, 11.54 
  • bhavāmi na cirāt pārtha, 12.7 
  • bhavān bhīṣmaś ca karṇaś ca, 1.8 
  • bhavanti bhāvā bhūtānāṁ, 10.5 
  • bhavanti sampadaṁ daivīm, 16.3 
  • bhavāpyayau hi bhūtānāṁ, 11.2 
  • bhāva-saṁśuddhir ity etat, 17.16 
  • bhavaty atyāgināṁ pretya, 18.12 
  • bhaviṣyāṇi ca bhūtāni, 7.26 
  • bhavitā na ca me tasmād, 18.69 
  • bhayād raṇād uparataṁ, 2.35 
  • bhīṣma-droṇa-pramukhataḥ, 1.25 
  • bhīṣmam evābhirakṣantu, 1.11 
  • bhīṣmo droṇaḥ sūta-putras, 11.26 
  • bhogaiśvarya-prasaktānāṁ, 2.44 
  • bhoktāraṁ yajña-tapasāṁ, 5.29 
  • bhrāmayan sarva-bhūtāni, 18.61 
  • bhruvor madhye prāṇam, 8.10 
  • bhūmir āpo ’nalo vāyuḥ, 7.4 
  • bhuñjate te tv aghaṁ pāpā, 3.13 
  • bhūta-bhartṛ ca taj jñeyaṁ, 13.17 
  • bhūta-bhāvana bhūteśa, 10.15 
  • bhūta-bhāvodbhava-karo, 8.3 
  • bhūta-bhṛn na ca bhūta-stho, 9.5 
  • bhūta-grāmaḥ sa evāyaṁ, 8.19 
  • bhūta-grāmam imaṁ kṛtsnam, 9.8 
  • bhūtāni yānti bhūtejyā, 9.25 
  • bhūta-prakṛti-mokṣaṁ ca, 13.35 
  • bhūya eva mahā-bāho, 10.1 
  • bhūyaḥ kathaya tṛptir hi, 10.18 
  • bījaṁ māṁ sarva-bhūtānāṁ, 7.10 
  • brahma-bhūtaḥ prasannātmā, 18.54 
  • brahmacaryam ahiṁsā ca, 17.14 
  • brahmāgnāv apare yajñaṁ, 4.25 
  • brahmaiva tena gantavyaṁ, 4.24 
  • brāhmaṇa-kṣatriya-viśāṁ, 18.41 
  • brahmāṇam īśaṁ, 11.15 
  • brāhmaṇās tena vedāś ca, 17.23 
  • brahmaṇo hi pratiṣṭhāham, 14.27 
  • brahmaṇy ādhāya karmāṇi, 5.10 
  • brahmārpaṇaṁ brahma havir, 4.24 
  • brahma-sūtra-padaiś caiva, 13.5 
  • bṛhat-sāma tathā sāmnāṁ, 10.35 
  • buddhau śaraṇam anviccha, 2.49 
  • buddher bhedaṁ dhṛteś caiva, 18.29 
  • buddhir buddhimatām asmi, 7.10 
  • buddhir jñānam asammohaḥ, 10.4 
  • buddhi-yogam upāśritya, 18.57 
  • buddhi-yukto jahātīha, 2.50 
  • buddhyā viśuddhayā yukto, 18.51 
  • buddhyā yukto yayā pārtha, 2.39 

C

  • cañcalaṁ hi manaḥ kṛṣṇa, 6.34 
  • cātur-varṇyaṁ mayā sṛṣṭaṁ, 4.13 
  • catur-vidhā bhajante māṁ, 7.16 
  • cetasā sarva-karmāṇi, 18.57 
  • chandāṁsi yasya parṇāni, 15.1 
  • chinna-dvaidhā yatātmānaḥ, 5.25 
  • chittvainaṁ saṁśayaṁ yogam, 4.42 
  • cintām aparimeyāṁ ca, 16.11 

D

  • dadāmi buddhi-yogaṁ taṁ, 10.10 
  • daivam evāpare yajñaṁ, 4.25 
  • daivī hy eṣā guṇa-mayī, 7.14 
  • daivī sampad vimokṣāya, 16.5 
  • daivo vistaraśaḥ prokta, 16.6 
  • dambhāhaṅkāra-saṁyuktāḥ, 17.5 
  • dambho darpo ’bhimānaś ca, 16.4 
  • daṁṣṭrā-karālāni ca te, 11.25 
  • dāna-kriyāś ca vividhāḥ, 17.25 
  • dānaṁ damaś ca yajñaś ca, 16.1 
  • dānam īśvara-bhāvaś ca, 18.43 
  • daṇḍo damayatām asmi, 10.38 
  • darśayām āsa pārthāya, 11.9 
  • dātavyam iti yad dānaṁ, 17.20 
  • dayā bhūteṣv aloluptvaṁ, 16.2 
  • dehī nityam avadhyo ’yaṁ, 2.30 
  • dehino ’smin yathā dehe, 2.13 
  • deśe kāle ca pātre ca, 17.20 
  • devā apy asya rūpasya, 11.52 
  • deva-dvija-guru-prājña-, 17.14 
  • devān bhāvayatānena, 3.11 
  • devān deva-yajo yānti, 7.23 
  • dharma-kṣetre kuru-kṣetre, 1.1 
  • dharma-saṁsthāpanārthāya, 4.8 
  • dharmāviruddho bhūteṣu, 7.11 
  • dharme naṣṭe kulaṁ kṛtsnam, 1.39 
  • dharmyād dhi yuddhāc chreyo, 2.31 
  • dhārtarāṣṭrā raṇe hanyus, 1.45 
  • dhārtarāṣṭrasya durbuddher, 1.23 
  • dhṛṣṭadyumno virāṭaś ca, 1.17 
  • dhṛṣṭaketuś cekitānaḥ, 1.5 
  • dhṛtyā yayā dhārayate, 18.33 
  • dhūmenāvriyate vahnir, 3.38 
  • dhūmo rātris tathā kṛṣṇaḥ, 8.25 
  • dhyānāt karma-phala-tyāgas, 12.12 
  • dhyāna-yoga-paro nityaṁ, 18.52 
  • dhyānenātmani paśyanti, 13.25 
  • dhyāyato viṣayān puṁsaḥ, 2.62 
  • diśo na jāne na labhe ca, 11.25 
  • divi sūrya-sahasrasya, 11.12 
  • divya-mālyāmbara-dharaṁ, 11.11 
  • divyaṁ dadāmi te cakṣuḥ, 11.8 
  • dīyate ca parikliṣṭaṁ, 17.21 
  • doṣair etaiḥ kula-ghnānāṁ, 1.42 
  • draṣṭum icchāmi te rūpam, 11.3 
  • dravya-yajñās tapo-yajñā, 4.28 
  • droṇaṁ ca bhīṣmaṁ ca, 11.34 
  • dṛṣṭvādbhutaṁ rūpam, 11.20 
  • dṛṣṭvā hi tvāṁ, 11.24 
  • dṛṣṭvā tu pāṇḍavānīkaṁ, 1.2 
  • dṛṣṭvedaṁ mānuṣaṁ rūpaṁ, 11.51 
  • dṛṣṭvemaṁ sva-janaṁ kṛṣṇa, 1.28 
  • drupado draupadeyāś ca, 1.18 
  • duḥkham ity eva yat karma, 18.8 
  • duḥkheṣv anudvigna-manāḥ, 2.56 
  • dūreṇa hy avaraṁ karma, 2.49 
  • dvandvair vimuktāḥ, 15.5 
  • dvau bhūta-sargau loke ’smin, 16.6 
  • dvāv imau puruṣau loke, 15.16 
  • dyāv ā-pṛthivyor idam, 11.20 
  • dyūtaṁ chalayatām asmi, 10.36 
We’re testing advertisement here…
Donate to change our minds

E

  • ekākī yata-cittātmā, 6.10 
  • ekam apy āsthitaḥ samyag, 5.4 
  • ekaṁ sāṅkhyaṁ ca yogaṁ ca, 5.5 
  • ekatvena pṛthaktvena, 9.15 
  • ekayā yāty anāvṛttim, 8.26 
  • eko ’tha vāpy acyuta, 11.42 
  • eṣā brāhmī sthitiḥ pārtha, 2.72 
  • eṣā te ’bhihitā sāṅkhye, 2.39 
  • eṣa tūddeśataḥ prokto, 10.40 
  • etac chrutvā vacanaṁ, 11.35 
  • etad buddhvā buddhimān, 15.20 
  • etad dhi durlabha-taraṁ, 6.42 
  • etad veditum icchāmi, 13.1 
  • etad-yonīni bhūtāni, 7.6 
  • etad yo vetti taṁ prāhuḥ, 13.2 
  • etair vimohayaty eṣa, 3.40 
  • etair vimuktaḥ kaunteya, 16.22 
  • etaj jñānam iti proktam, 13.12 
  • etāṁ dṛṣṭim avaṣṭabhya, 16.9 
  • etāṁ vibhūtiṁ yogaṁ ca, 10.7 
  • etan me saṁśayaṁ kṛṣṇa, 6.39 
  • etān na hantum icchāmi, 1.34 
  • etāny api tu karmāṇi, 18.6 
  • etasyāhaṁ na paśyāmi, 6.33 
  • etat kṣetraṁ samāsena, 13.7 
  • evaṁ bahu-vidhā yajñā, 4.32 
  • evaṁ buddheḥ paraṁ, 3.43 
  • evam etad yathāttha tvam, 11.3 
  • evaṁ jñātvā kṛtaṁ karma, 4.15 
  • evaṁ paramparā-prāptam, 4.2 
  • evaṁ pravartitaṁ cakraṁ, 3.16 
  • evaṁ satata-yuktā ye, 12.1 
  • evaṁ trayī-dharmam, 9.21 
  • evam ukto hṛṣīkeśo, 1.24 
  • evam uktvā hṛṣīkeśaṁ, 2.9 
  • evam uktvārjunaḥ saṅkhye, 1.46 
  • evam uktvā tato rājan, 11.9 
  • evaṁ-rūpaḥ śakya ahaṁ, 11.48 

Advertisement the only way to pay?

G

  • gacchanty apunar-āvṛttiṁ, 5.17 
  • gām āviśya ca bhūtāni, 15.13 
  • gandharvāṇāṁ citrarathaḥ, 10.26 
  • gandharva-yakṣāsura-, 11.22 
  • gāṇḍīvaṁ sraṁsate hastāt, 1.29 
  • gata-saṅgasya muktasya, 4.23 
  • gatāsūn agatāsūṁś ca, 2.11 
  • gatir bhartā prabhuḥ sākṣī, 9.18 
  • gṛhītvaitāni saṁyāti, 15.8 
  • guṇā guṇeṣu vartanta, 3.28 
  • guṇān etān atītya trīn, 14.20 
  • guṇā vartanta ity evaṁ, 14.23 
  • guṇebhyaś ca paraṁ vetti, 14.19 
  • gurūn ahatvā hi, 2.5 
Please help! (Maybe ads will disappear once we have covered server costs, etc for the month…

H

  • hanta te kathayiṣyāmi, 10.19 
  • harṣāmarṣa-bhayodvegair, 12.15 
  • harṣa-śokānvitaḥ kartā, 18.27 
  • hato vā prāpsyasi svargaṁ, 2.37 
  • hatvāpi sa imāḻ lokān, 18.17 
  • hatvārtha-kāmāṁs tu gurūn, 2.5 
  • hetunānena kaunteya, 9.10 
  • hṛṣīkeśaṁ tadā vākyam, 1.20 
Ads Page Id (:combostrap:ads:inarticle4 ) not found.
Showing the In-article placeholder

I

  • icchā dveṣaḥ sukhaṁ, 13.7 
  • icchā-dveṣa-samutthena, 7.27 
  • idam adya mayā labdham, 16.13 
  • idam astīdam api me, 16.13 
  • idaṁ jñānam upāśritya, 14.2 
  • idaṁ śarīraṁ kaunteya, 13.2 
  • idaṁ te nātapaskāya, 18.67 
  • idaṁ tu te guhya-tamaṁ, 9.1 
  • idānīm asmi saṁvṛttaḥ, 11.51 
  • ihaika-sthaṁ jagat kṛtsnaṁ, 11.7 
  • ihaiva tair jitaḥ sargo, 5.19 
  • īhante kāma-bhogārtham, 16.12 
  • ijyate bharata-śreṣṭha, 17.12 
  • īkṣate yoga-yuktātmā, 6.29 
  • imaṁ vivasvate yogaṁ, 4.1 
  • indriyāṇāṁ hi caratāṁ, 2.67 
  • indriyāṇāṁ manaś cāsmi, 10.22 
  • indriyāṇi daśaikaṁ ca, 13.6 
  • indriyāṇi mano buddhir, 3.40 
  • indriyāṇīndriyārthebhyas, 2.58 
  • indriyāṇīndriyārthebhyas, 2.68 
  • indriyāṇīndriyārtheṣu, 5.9 
  • indriyāṇi parāṇy āhur, 3.42 
  • indriyāṇi pramāthīni, 2.60 
  • indriyārthān vimūḍhātmā, 3.6 
  • indriyārtheṣu vairāgyam, 13.9 
  • indriyasyendriyasyārthe, 3.34 
  • iṣṭān bhogān hi vo devā, 3.12 
  • iṣṭo ’si me dṛḍham iti, 18.64 
  • iṣubhiḥ pratiyotsyāmi, 2.4 
  • īśvaraḥ sarva-bhūtānāṁ, 18.61 
  • īśvaro ’ham ahaṁ bhogī, 16.14 
  • iti guhya-tamaṁ śāstram, 15.20 
  • iti kṣetraṁ tathā jñānaṁ, 13.19 
  • iti māṁ yo ’bhijānāti, 4.14 
  • iti matvā bhajante māṁ, 10.8 
  • iti te jñānam ākhyātaṁ, 18.63 
  • ity ahaṁ vāsudevasya, 18.74 
  • ity arjunaṁ vāsudevas, 11.50 
Ads Page Id (:combostrap:ads:inarticle5 ) not found.
Showing the In-article placeholder

J

  • jaghanya-guṇa-vṛtti-sthā, 14.18 
  • jahi śatruṁ mahā-bāho, 3.43 
  • janma-bandha-vinirmuktāḥ, 2.51 
  • janma karma ca me divyam, 4.9 
  • janma-mṛtyu-jarā-duḥkhair, 14.20 
  • janma-mṛtyu-jarā-vyādhi-, 13.9 
  • jarā-maraṇa-mokṣāya, 7.29 
  • jātasya hi dhruvo mṛtyur, 2.27 
  • jayo ’smi vyavasāyo ’smi, 10.36 
  • jhaṣāṇāṁ makaraś cāsmi, 10.31 
  • jijñāsur api yogasya, 6.44 
  • jitātmanaḥ praśāntasya, 6.7 
  • jīva-bhūtāṁ mahā-bāho, 7.5 
  • jīvanaṁ sarva-bhūteṣu, 7.9 
  • jñānāgni-dagdha-, 4.19 
  • jñānāgniḥ sarva-karmāṇi, 4.37 
  • jñānam āvṛtya tu tamaḥ, 14.9 
  • jñānaṁ jñeyaṁ jñāna-, 13.18 
  • jñānaṁ jñeyaṁ parijñātā, 18.18 
  • jñānaṁ karma ca kartā ca, 18.19 
  • jñānaṁ labdhvā parāṁ śāntim, 4.39 
  • jñānaṁ te ’haṁ sa-vijñānam, 7.2 
  • jñānaṁ vijñānam āstikyaṁ, 18.42 
  • jñānaṁ vijñāna-sahitaṁ, 9.1 
  • jñānaṁ yadā tadā vidyād, 14.11 
  • jñāna-vijñāna-tṛptātmā, 6.8 
  • jñāna-yajñena cāpy anye, 9.15 
  • jñāna-yajñena tenāham, 18.70 
  • jñāna-yogena sāṅkhyānāṁ, 3.3 
  • jñānena tu tad ajñānaṁ, 5.16 
  • jñātuṁ draṣṭuṁ ca tattvena, 11.54 
  • jñātvā śāstra-vidhānoktaṁ, 16.24 
  • jñeyaḥ sa nitya-sannyāsī, 5.3 
  • jñeyaṁ yat tat pravakṣyāmi, 13.13 
  • joṣayet sarva-karmāṇi, 3.26 
  • jyāyasī cet karmaṇas te, 3.1 
  • jyotiṣām api taj jyotis, 13.18 
Ads Page Id (:combostrap:ads:inarticle6 ) not found.
Showing the In-article placeholder

K

  • kaccid ajñāna-sammohaḥ, 18.72 
  • kaccid etac chrutaṁ pārtha, 18.72 
  • kaccin nobhaya-vibhraṣṭaś, 6.38 
  • kair liṅgais trīn guṇān etān, 14.21 
  • kair mayā saha yoddhavyam, 1.22 
  • kālo ’smi loka-kṣaya-kṛt, 11.32 
  • kalpa-kṣaye punas tāni, 9.7 
  • kāma eṣa krodha eṣa, 3.37 
  • kāmaḥ krodhas tathā, 16.21 
  • kāmais tais tair hṛta-jñānāḥ, 7.20 
  • kāma-krodha-vimuktānāṁ, 5.26 
  • kāma-krodhodbhavaṁ vegaṁ, 5.23 
  • kāmam āśritya duṣpūraṁ, 16.10 
  • kāma-rūpeṇa kaunteya, 3.39 
  • kāmātmānaḥ svarga-parā, 2.43 
  • kāmopabhoga-paramā, 16.11 
  • kāmyānāṁ karmaṇāṁ, 18.2 
  • kāṅkṣantaḥ karmaṇāṁ, 4.12 
  • kāraṇaṁ guṇa-saṅgo ’sya, 13.22 
  • karaṇaṁ karma karteti, 18.18 
  • karma brahmodbhavaṁ, 3.15 
  • karma caiva tad-arthīyaṁ, 17.27 
  • karma-jaṁ buddhi-yuktā hi, 2.51 
  • karma-jān viddhi tān sarvān, 4.32 
  • karmaṇaḥ sukṛtasyāhuḥ, 14.16 
  • karmaṇaiva hi saṁsiddhim, 3.20 
  • karmāṇi pravibhaktāni, 18.41 
  • karmaṇo hy api boddhavyaṁ, 4.17 
  • karmaṇy abhipravṛtto ’pi, 4.20 
  • karmaṇy akarma yaḥ paśyed, 4.18 
  • karmaṇy evādhikāras te, 2.47 
  • karmendriyaiḥ karma-yogam, 3.7 
  • karmendriyāṇi saṁyamya, 3.6 
  • karmibhyaś cādhiko yogī, 6.46 
  • kārpaṇya-doṣopahata-, 2.7 
  • karṣayantaḥ śarīra-sthaṁ, 17.6 
  • kartavyānīti me pārtha, 18.6 
  • kartuṁ necchasi yan mohāt, 18.60 
  • kārya-kāraṇa-kartṛtve, 13.21 
  • kāryam ity eva yat karma, 18.9 
  • kāryate hy avaśaḥ karma, 3.5 
  • kasmāc ca te na nameran, 11.37 
  • kāśyaś ca parameṣv-āsaḥ, 1.17 
  • kathaṁ bhīṣmam ahaṁ, 2.4 
  • katham etad vijānīyāṁ, 4.4 
  • kathaṁ na jñeyam asmābhiḥ, 1.38 
  • kathaṁ sa puruṣaḥ pārtha, 2.21 
  • kathaṁ vidyām ahaṁ, 10.17 
  • kathayantaś ca māṁ nityaṁ, 10.9 
  • kaṭv-amla-lavaṇāty-uṣṇa-, 17.9 
  • kaunteya pratijānīhi, 9.31 
  • kaviṁ purāṇam anuśāsitāram, 8.9 
  • kāyena manasā buddhyā, 5.11 
  • kecid vilagnā, 11.27 
  • keśavārjunayoḥ puṇyaṁ, 18.76 
  • keṣu keṣu ca bhāveṣu, 10.17 
  • kim-ācāraḥ kathaṁ caitāṁs, 14.21 
  • kiṁ karma kim akarmeti, 4.16 
  • kiṁ no rājyena govinda, 1.32 
  • kiṁ punar brāhmaṇāḥ puṇyā, 9.33 
  • kiṁ tad brahma kim, 8.1 
  • kirīṭinaṁ gadinaṁ cakra-, 11.46 
  • kirīṭinaṁ gadinaṁ cakriṇaṁ, 11.17 
  • kīrtiḥ śrīr vāk ca, 10.34 
  • klaibyaṁ mā sma gamaḥ pārtha, 2.3 
  • kleśo ’dhikataras teṣām, 12.5 
  • kriyate bahulāyāsaṁ, 18.24 
  • kriyate tad iha proktaṁ, 17.18 
  • kriyā-viśeṣa-bahulāṁ, 2.43 
  • krodhād bhavati sammohaḥ, 2.63 
  • kṛpayā parayāviṣṭo, 1.27 
  • kṛṣi-go-rakṣya-vāṇijyaṁ, 18.44 
  • kṣaraḥ sarvāṇi bhūtāni, 15.16 
  • kṣetra-jñaṁ cāpi māṁ, 13.3 
  • kṣetra-kṣetrajña-saṁyogāt, 13.27 
  • kṣetra-kṣetrajñayor evam, 13.35 
  • kṣetra-kṣetrajñayor jñānaṁ, 13.3 
  • kṣetraṁ kṣetrī tathā, 13.34 
  • kṣipāmy ajasram aśubhān, 16.19 
  • kṣipraṁ bhavati dharmātmā, 9.31 
  • kṣipraṁ hi mānuṣe loke, 4.12 
  • kṣudraṁ hṛdaya-daurbalyaṁ, 2.3 
  • kula-kṣaya-kṛtaṁ doṣaṁ, 1.37 
  • kula-kṣaya-kṛtaṁ doṣaṁ, 1.38 
  • kula-kṣaye praṇaśyanti, 1.39 
  • kuru karmaiva tasmāt tvaṁ, 4.15 
  • kuryād vidvāṁs tathāsaktaś, 3.25 
  • kutas tvā kaśmalam idaṁ, 2.2 
Ads Page Id (:combostrap:ads:inarticle7 ) not found.
Showing the In-article placeholder

L

  • labhante brahma-nirvāṇam, 5.25 
  • labhate ca tataḥ kāmān, 7.22 
  • lelihyase grasamānaḥ, 11.30 
  • lipyate na sa pāpena, 5.10 
  • lobhaḥ pravṛttir ārambhaḥ, 14.12 
  • loka-saṅgraham evāpi, 3.20 
  • loke ’smin dvi-vidhā niṣṭhā, 3.3 
Ads Page Id (:combostrap:ads:inarticle8 ) not found.
Showing the In-article placeholder

M

  • mac-cittaḥ sarva-durgāṇi, 18.58 
  • mac-cittā mad-gata-prāṇā, 10.9 
  • mad-anugrahāya paramaṁ, 11.1 
  • mad-artham api karmāṇi, 12.10 
  • mad-bhakta etad vijñāya, 13.19 
  • mad-bhāvā mānasā jātā, 10.6 
  • mādhavaḥ pāṇḍavaś caiva, 1.14 
  • mahā-bhūtāny ahaṅkāro, 13.6 
  • maharṣayaḥ sapta pūrve, 10.6 
  • maharṣīṇāṁ bhṛgur ahaṁ, 10.25 
  • mahāśano mahā-pāpmā, 3.37 
  • mahātmānas tu māṁ pārtha, 9.13 
  • mā karma-phala-hetur bhūr, 2.47 
  • mama dehe guḍākeśa, 11.7 
  • mamaivāṁśo jīva-loke, 15.7 
  • māmakāḥ pāṇḍavāś caiva, 1.1 
  • mām aprāpyaiva kaunteya, 16.20 
  • mām ātma-para-deheṣu, 16.18 
  • mama vartmānuvartante, 3.23 
  • mama vartmānuvartante, 4.11 
  • mama yonir mahad brahma, 14.3 
  • māṁ caivāntaḥ śarīra-sthaṁ, 17.6 
  • māṁ ca yo ’vyabhicāreṇa, 14.26 
  • mām evaiṣyasi satyaṁ te, 18.65 
  • mām evaiṣyasi yuktvaivam, 9.34 
  • mām eva ye prapadyante, 7.14 
  • māṁ hi pārtha vyapāśritya, 9.32 
  • mām upetya punar janma, 8.15 
  • mām upetya tu kaunteya, 8.16 
  • manaḥ-prasādaḥ, 17.16 
  • manaḥ saṁyamya mac-citto, 6.14 
  • manaḥ-ṣaṣṭhānīndriyāṇi, 15.7 
  • mānāpamānayos tulyas, 14.25 
  • manasaivendriya-grāmaṁ, 6.24 
  • manasas tu parā buddhir, 3.42 
  • man-manā bhava mad-bhakto, 9.34 
  • man-manā bhava mad-bhakto, 18.65 
  • mantro ’ham aham evājyam, 9.16 
  • manuṣyāṇāṁ sahasreṣu, 7.3 
  • manyase yadi tac chakyaṁ, 11.4 
  • marīcir marutām asmi, 10.21 
  • māsānāṁ mārga-śīrṣo ’ham, 10.35 
  • mā śucaḥ sampadaṁ daivīm, 16.5 
  • mā te vyathā mā ca, 11.49 
  • mat-karma-kṛn mat-paramo, 11.55 
  • mat-prasādād avāpnoti, 18.56 
  • mātrā-sparśās tu kaunteya, 2.14 
  • mat-sthāni sarva-bhūtāni, 9.4 
  • matta eveti tān viddhi, 7.12 
  • mattaḥ parataraṁ nānyat, 7.7 
  • mātulāḥ śvaśurāḥ pautrāḥ, 1.34 
  • maunaṁ caivāsmi, 10.38 
  • mayādhyakṣeṇa prakṛtiḥ, 9.10 
  • mayā hatāṁs tvaṁ jahi mā, 11.34 
  • mayaivaite nihatāḥ, 11.33 
  • mayā prasannena, 11.47 
  • mayā tatam idaṁ sarvaṁ, 9.4 
  • māyayāpahṛta-jñānā, 7.15 
  • mayi cānanya-yogena, 13.11 
  • mayi sarvam idaṁ protaṁ, 7.7 
  • mayi sarvāṇi karmāṇi, 3.30 
  • mayy arpita-mano-buddhir, 8.7 
  • mayy arpita-mano-buddhir, 12.14 
  • mayy āsakta-manāḥ pārtha, 7.1 
  • mayy āveśya mano ye māṁ, 12.2 
  • mayy eva mana ādhatsva, 12.8 
  • mithyaiṣa vyavasāyas te, 18.59 
  • moghāśā mogha-karmāṇo, 9.12 
  • mohād ārabhyate karma, 18.25 
  • mohād gṛhītvāsad-grāhān, 16.10 
  • mohāt tasya parityāgas, 18.7 
  • mohitaṁ nābhijānāti, 7.13 
  • mṛgāṇāṁ ca mṛgendro, 10.30 
  • mṛtyuḥ sarva-haraś cāham, 10.34 
  • mūḍha-grāheṇātmano yat, 17.19 
  • mūḍho ’yaṁ nābhijānāti, 7.25 
  • mukta-saṅgo ’nahaṁ-vādī, 18.26 
  • munīnām apy ahaṁ vyāsaḥ, 10.37 
  • mūrdhny ādhāyātmanaḥ, 8.12 
Ads Page Id (:combostrap:ads:inarticle9 ) not found.
Showing the In-article placeholder

N

  • nabhaḥ-spṛśaṁ dīptam, 11.24 
  • nabhaś ca pṛthivīṁ caiva, 1.19 
  • nābhinandati na dveṣṭi, 2.57 
  • na buddhi-bhedaṁ janayed, 3.26 
  • na cābhāvayataḥ śāntir, 2.66 
  • na cainaṁ kledayanty āpo, 2.23 
  • na caitad vidmaḥ kataran, 2.6 
  • na caiva na bhaviṣyāmaḥ, 2.12 
  • na ca māṁ tāni karmāṇi, 9.9 
  • na ca mat-sthāni bhūtāni, 9.5 
  • na ca śaknomy avasthātuṁ, 1.30 
  • na ca sannyasanād eva, 3.4 
  • na ca śreyo ’nupaśyāmi, 1.31 
  • na cāśuśrūṣave vācyaṁ, 18.67 
  • na cāsya sarva-bhūteṣu, 3.18 
  • na ca tasmān manuṣyeṣu, 18.69 
  • na cāti-svapna-śīlasya, 6.16 
  • nādatte kasyacit pāpaṁ, 5.15 
  • na dveṣṭi sampravṛttāni, 14.22 
  • na dveṣṭy akuśalaṁ karma, 18.10 
  • nāhaṁ prakāśaḥ sarvasya, 7.25 
  • nāhaṁ vedair na tapasā, 11.53 
  • na hi deha-bhṛtā śakyaṁ, 18.11 
  • na hi jñānena sadṛśaṁ, 4.38 
  • na hi kalyāṇa-kṛt kaścid, 6.40 
  • na hi kaścit kṣaṇam api, 3.5 
  • na hinasty ātmanātmānaṁ, 13.29 
  • na hi prapaśyāmi, 2.8 
  • na hi te bhagavan vyaktiṁ, 10.14 
  • na hy asannyasta-saṅkalpo, 6.2 
  • nainaṁ chindanti śastrāṇi, 2.23 
  • naiṣkarmya-siddhiṁ, 18.49 
  • naite sṛtī pārtha jānan, 8.27 
  • naiva kiñcit karomīti, 5.8 
  • naiva tasya kṛtenārtho, 3.18 
  • na jāyate mriyate vā kadācin, 2.20 
  • na kāṅkṣe vijayaṁ kṛṣṇa, 1.31 
  • na karmaṇām anārambhān, 3.4 
  • na karma-phala-saṁyogaṁ, 5.14 
  • na kartṛtvaṁ na karmāṇi, 5.14 
  • nakulaḥ sahadevaś ca, 1.16 
  • namaḥ purastād atha, 11.40 
  • na māṁ duṣkṛtino mūḍhāḥ, 7.15 
  • na māṁ karmāṇi limpanti, 4.14 
  • namaskṛtvā bhūya evāha, 11.35 
  • namasyantaś ca māṁ bhaktyā, 9.14 
  • na me pārthāsti kartavyaṁ, 3.22 
  • na me viduḥ sura-gaṇāḥ, 10.2 
  • namo namas te ’stu, 11.39 
  • nānā-śastra-praharaṇāḥ, 1.9 
  • nānavāptam avāptavyaṁ, 3.22 
  • nānā-vidhāni divyāni, 11.5 
  • nāntaṁ na madhyaṁ, 11.16 
  • nānto ’sti mama divyānāṁ, 10.40 
  • nānyaṁ guṇebhyaḥ kartāraṁ, 14.19 
  • nāpnuvanti mahātmānaḥ, 8.15 
  • na prahṛṣyet priyaṁ prāpya, 5.20 
  • narake niyataṁ vāso, 1.43 
  • na rūpam asyeha, 15.3 
  • na sa siddhim avāpnoti, 16.23 
  • nāsato vidyate bhāvo, 2.16 
  • na śaucaṁ nāpi cācāro, 16.7 
  • nāśayāmy ātma-bhāva-stho, 10.11 
  • nāsti buddhir ayuktasya, 2.66 
  • naṣṭo mohaḥ smṛtir labdhā, 18.73 
  • na tad asti pṛthivyāṁ vā, 18.40 
  • na tad asti vinā yat syān, 10.39 
  • na tad bhāsayate sūryo, 15.6 
  • na tu mām abhijānanti, 9.24 
  • na tu māṁ śakyase draṣṭum, 11.8 
  • na tv evāhaṁ jātu nāsaṁ, 2.12 
  • na tvat-samo ’sty, 11.43 
  • nāty-aśnatas tu yogo ’sti, 6.16 
  • nāty-ucchritaṁ nāti-nīcaṁ, 6.11 
  • nava-dvāre pure dehī, 5.13 
  • na veda-yajñādhyayanair, 11.48 
  • na vimuñcati durmedhā, 18.35 
  • nāyakā mama sainyasya, 1.7 
  • nāyaṁ loko ’sti na paro, 4.40 
  • nāyaṁ loko ’sty ayajñasya, 4.31 
  • na yotsya iti govindam, 2.9 
  • nehābhikrama-nāśo ’sti, 2.40 
  • nibadhnanti mahā-bāho, 14.5 
  • nidrālasya-pramādotthaṁ, 18.39 
  • nihatya dhārtarāṣṭrān naḥ, 1.35 
  • nimittāni ca paśyāmi, 1.30 
  • nindantas tava sāmarthyaṁ, 2.36 
  • nirāśīr nirmamo bhūtvā, 3.30 
  • nirāśīr yata-cittātmā, 4.21 
  • nirdoṣaṁ hi samaṁ brahma, 5.19 
  • nirdvandvo hi mahā-bāho, 5.3 
  • nirdvandvo nitya-sattva-stho, 2.45 
  • nirmamo nirahaṅkāraḥ, 2.71 
  • nirmamo nirahaṅkāraḥ, 12.13 
  • nirmāna-mohā jita-saṅga-, 15.5 
  • nirvairaḥ sarva-bhūteṣu, 11.55 
  • niścayaṁ śṛṇu me tatra, 18.4 
  • nispṛhaḥ sarva-kāmebhyo, 6.18 
  • nityaḥ sarva-gataḥ sthāṇur, 2.24 
  • nityaṁ ca sama-cittatvam, 13.10 
  • nivasiṣyasi mayy eva, 12.8 
  • niyataṁ kuru karma tvaṁ, 3.8 
  • niyataṁ saṅga-rahitam, 18.23 
  • niyatasya tu sannyāsaḥ, 18.7 
  • nyāyyaṁ vā viparītaṁ vā, 18.15 
Ads Page Id (:combostrap:ads:inarticle10 ) not found.
Showing the In-article placeholder

O

  • oṁ ity ekākṣaraṁ brahma, 8.13 
  • oṁ tat sad iti nirdeśo, 17.23 
Ads Page Id (:combostrap:ads:inarticle11 ) not found.
Showing the In-article placeholder

P

  • pañcaitāni mahā-bāho, 18.13 
  • pāñcajanyaṁ hṛṣīkeśo, 1.15 
  • pāpam evāśrayed asmān, 1.36 
  • pāpmānaṁ prajahi hy enaṁ, 3.41 
  • paraṁ bhāvam ajānanto, 9.11 
  • paraṁ bhāvam ajānanto, 7.24 
  • paraṁ bhūyaḥ pravakṣyāmi, 14.1 
  • paraṁ brahma paraṁ, 10.12 
  • paramaṁ puruṣaṁ divyaṁ, 8.8 
  • paramātmeti cāpy ukto, 13.23 
  • parasparaṁ bhāvayantaḥ, 3.11 
  • paras tasmāt tu bhāvo ’nyo, 8.20 
  • parasyotsādanārthaṁ vā, 17.19 
  • paricaryātmakaṁ karma, 18.44 
  • pariṇāme viṣam iva, 18.38 
  • paritrāṇāya sādhūnāṁ, 4.8 
  • pārtha naiveha nāmutra, 6.40 
  • paryāptaṁ tv idam eteṣāṁ, 1.10 
  • paśyādityān vasūn rudrān, 11.6 
  • paśyaitāṁ pāṇḍu-putrāṇām, 1.3 
  • paśya me pārtha rūpāṇi, 11.5 
  • paśyāmi devāṁs tava, 11.15 
  • paśyāmi tvāṁ dīpta-hutāśa-, 11.19 
  • paśyāmi tvāṁ durnirīkṣyaṁ, 11.17 
  • paśyañ śṛṇvan spṛśañ jighrann, 5.8 
  • paśyaty akṛta-buddhitvān, 18.16 
  • patanti pitaro hy eṣāṁ, 1.41 
  • patraṁ puṣpaṁ phalaṁ, 9.26 
  • pauṇḍraṁ dadhmau mahā-, 1.15 
  • pavanaḥ pavatām asmi, 10.31 
  • pitāham asya jagato, 9.17 
  • pitāsi lokasya carācarasya, 11.43 
  • piteva putrasya sakheva, 11.44 
  • pitṝṇām aryamā cāsmi, 10.29 
  • prabhavaḥ pralayaḥ sthānaṁ, 9.18 
  • prabhavanty ugra-karmāṇaḥ, 16.9 
  • prādhānyataḥ kuru-śreṣṭha, 10.19 
  • prahlādaś cāsmi daityānāṁ, 10.30 
  • prajahāti yadā kāmān, 2.55 
  • prajanaś cāsmi kandarpaḥ, 10.28 
  • prakāśaṁ ca pravṛttiṁ ca, 14.22 
  • prakṛteḥ kriyamāṇāni, 3.27 
  • prakṛter guṇa-sammūḍhāḥ, 3.29 
  • prakṛtiṁ puruṣaṁ caiva, 13.1 
  • prakṛtiṁ puruṣaṁ caiva, 13.20 
  • prakṛtiṁ svām adhiṣṭhāya, 4.6 
  • prakṛtiṁ svām avaṣṭabhya, 9.8 
  • prakṛtiṁ yānti bhūtāni, 3.33 
  • prakṛtyaiva ca karmāṇi, 13.30 
  • pralapan visṛjan gṛhṇann, 5.9 
  • pramādālasya-nidrābhis, 14.8 
  • pramāda-mohau tamaso, 14.17 
  • praṇamya śirasā devaṁ, 11.14 
  • prāṇāpāna-gatī ruddhvā, 4.29 
  • prāṇāpāna-samāyuktaḥ, 15.14 
  • prāṇāpānau samau kṛtvā, 5.27 
  • praṇavaḥ sarva-vedeṣu, 7.8 
  • prāpya puṇya-kṛtāṁ lokān, 6.41 
  • prasāde sarva-duḥkhānāṁ, 2.65 
  • prasaktāḥ kāma-bhogeṣu, 16.16 
  • prasaṅgena phalākāṅkṣī, 18.34 
  • prasanna-cetaso hy āśu, 2.65 
  • praśānta-manasaṁ hy enaṁ, 6.27 
  • praśāntātmā vigata-bhīr, 6.14 
  • praśaste karmaṇi tathā, 17.26 
  • pratyakṣāvagamaṁ, 9.2 
  • pravartante vidhānoktāḥ, 17.24 
  • pravṛtte śastra-sampāte, 1.20 
  • pravṛttiṁ ca nivṛttiṁ ca, 16.7 
  • pravṛttiṁ ca nivṛttiṁ ca, 18.30 
  • prayāṇa-kāle ca kathaṁ, 8.2 
  • prayāṇa-kāle manasācalena, 8.10 
  • prayāṇa-kāle ’pi ca māṁ, 7.30 
  • prayātā yānti taṁ kālaṁ, 8.23 
  • prayatnād yatamānas tu, 6.45 
  • pretān bhūta-gaṇāṁś cānye, 17.4 
  • priyo hi jñānino ’tyartham, 7.17 
  • procyamānam aśeṣeṇa, 18.29 
  • procyate guṇa-saṅkhyāne, 18.19 
  • pṛthaktvena tu yaj jñānaṁ, 18.21 
  • puṇyo gandhaḥ pṛthivyāṁ ca, 7.9 
  • purodhasāṁ ca, 10.24 
  • purujit kuntibhojaś ca, 1.5 
  • puruṣaḥ prakṛti-stho hi, 13.22 
  • puruṣaḥ sa paraḥ pārtha, 8.22 
  • puruṣaḥ sukha-duḥkhānāṁ, 13.21 
  • puruṣaṁ śāśvataṁ divyam, 10.12 
  • pūrvābhyāsena tenaiva, 6.44 
  • puṣṇāmi cauṣadhīḥ sarvāḥ, 15.13 
Ads Page Id (:combostrap:ads:inarticle12 ) not found.
Showing the In-article placeholder

R

  • rāga-dveṣa-vimuktais tu, 2.64 
  • rāgī karma-phala-prepsur, 18.27 
  • rajaḥ sattvaṁ tamaś caiva, 14.10 
  • rājan saṁsmṛtya saṁsmṛtya, 18.76 
  • rajasas tu phalaṁ duḥkham, 14.16 
  • rajasi pralayaṁ gatvā, 14.15 
  • rajas tamaś cābhibhūya, 14.10 
  • rajasy etāni jāyante, 14.12 
  • rāja-vidyā rāja-guhyaṁ, 9.2 
  • rajo rāgātmakaṁ viddhi, 14.7 
  • rakṣāṁsi bhītāni diśo, 11.36 
  • rākṣasīm āsurīṁ caiva, 9.12 
  • rasa-varjaṁ raso ’py asya, 2.59 
  • raso ’ham apsu kaunteya, 7.8 
  • rasyāḥ snigdhāḥ sthirā hṛdyā, 17.8 
  • rātriṁ yuga-sahasrāntāṁ, 8.17 
  • rātry-āgame pralīyante, 8.18 
  • rātry-āgame ’vaśaḥ pārtha, 8.19 
  • ṛṣibhir bahudhā gītaṁ, 13.5 
  • ṛte ’pi tvāṁ na bhaviṣyanti, 11.32 
  • rudrādityā vasavo ye, 11.22 
  • rudrāṇāṁ śaṅkaraś cāsmi, 10.23 
  • rūpaṁ mahat te bahu, 11.23 
Ads Page Id (:combostrap:ads:inarticle13 ) not found.
Showing the In-article placeholder

S

  • śabdādīn viṣayāṁs tyaktvā, 18.51 
  • śabdādīn viṣayān anya, 4.26 
  • sa brahma-yoga-yuktātmā, 5.21 
  • sa buddhimān manuṣyeṣu, 4.18 
  • sa ca yo yat-prabhāvaś ca, 13.4 
  • sad-bhāve sādhu-bhāve ca, 17.26 
  • sādhibhūtādhidaivaṁ māṁ, 7.30 
  • sādhur eva sa mantavyaḥ, 9.30 
  • sādhuṣv api ca pāpeṣu, 6.9 
  • sadṛśaṁ ceṣṭate svasyāḥ, 3.33 
  • sa evāyaṁ mayā te ’dya, 4.3 
  • sa ghoṣo dhārtarāṣṭrāṇāṁ, 1.19 
  • sa guṇān samatītyaitān, 14.26 
  • saha-jaṁ karma kaunteya, 18.48 
  • sahasaivābhyahanyanta, 1.13 
  • sahasra-yuga-paryantam, 8.17 
  • saha-yajñāḥ prajāḥ sṛṣṭvā, 3.10 
  • sa kāleneha mahatā, 4.2 
  • sakheti matvā prasabhaṁ, 11.41 
  • śaknotīhaiva yaḥ soḍhuṁ, 5.23 
  • sa kṛtvā rājasaṁ tyāgaṁ, 18.8 
  • saktāḥ karmaṇy avidvāṁso, 3.25 
  • śakya evaṁ-vidho draṣṭuṁ, 11.53 
  • samādhāv acalā buddhis, 2.53 
  • sama-duḥkha-sukhaḥ, 14.24 
  • sama-duḥkha-sukhaṁ, 2.15 
  • samaḥ sarveṣu bhūteṣu, 18.54 
  • samaḥ śatrau ca mitre ca, 12.18 
  • samaḥ siddhāv asiddhau ca, 4.22 
  • samaṁ kāya-śiro-grīvaṁ, 6.13 
  • samaṁ paśyan hi sarvatra, 13.29 
  • samaṁ sarveṣu bhūteṣu, 13.28 
  • samāsenaiva kaunteya, 18.50 
  • sambhavaḥ sarva-bhūtānāṁ, 14.3 
  • sambhāvitasya cākīrtir, 2.34 
  • śamo damas tapaḥ śaucaṁ, 18.42 
  • samo ’haṁ sarva-bhūteṣu, 9.29 
  • samprekṣya nāsikāgraṁ svaṁ, 6.13 
  • saṁvādam imam aśrauṣam, 18.74 
  • śanaiḥ śanair uparamed, 6.25 
  • saṅgaṁ tyaktvā phalaṁ caiva, 18.9 
  • saṅgāt sañjāyate kāmaḥ, 2.62 
  • sa niścayena yoktavyo, 6.24 
  • saṅkalpa-prabhavān kāmāṁs, 6.24 
  • saṅkarasya ca kartā syām, 3.24 
  • saṅkaro narakāyaiva, 1.41 
  • sāṅkhya-yogau pṛthag bālāḥ, 5.4 
  • sāṅkhye kṛtānte proktāni, 18.13 
  • sanniyamyendriya-grāmaṁ, 12.4 
  • sannyāsaḥ karma-yogaś ca, 5.2 
  • sannyāsaṁ karmaṇāṁ kṛṣṇa, 5.1 
  • sannyāsas tu mahā-bāho, 5.6 
  • sannyāsasya mahā-bāho, 18.1 
  • sannyāsa-yoga-yuktātmā, 9.28 
  • śāntiṁ nirvāṇa-paramāṁ, 6.15 
  • santuṣṭaḥ satataṁ yogī, 12.14 
  • sargāṇām ādir antaś ca, 10.32 
  • sarge ’pi nopajāyante, 14.2 
  • śārīraṁ kevalaṁ karma, 4.21 
  • śarīraṁ yad avāpnoti, 15.8 
  • śarīra-stho ’pi kaunteya, 13.32 
  • śarīra-vāṅ-manobhir yat, 18.15 
  • śarīra-yātrāpi ca te, 3.8 
  • sarva-bhūtāni kaunteya, 9.7 
  • sarva-bhūtāni sammohaṁ, 7.27 
  • sarva-bhūta-stham ātmānaṁ, 6.29 
  • sarva-bhūta-sthitaṁ yo māṁ, 6.31 
  • sarva-bhūtātma-bhūtātmā, 5.7 
  • sarva-bhūteṣu yenaikaṁ, 18.20 
  • sarva-dharmān parityajya, 18.66 
  • sarva-dvārāṇi saṁyamya, 8.12 
  • sarva-dvāreṣu dehe ’smin, 14.11 
  • sarva-guhyatamaṁ bhūyaḥ, 18.64 
  • sarva-jñāna-vimūḍhāṁs tān, 3.32 
  • sarva-karmāṇi manasā, 5.13 
  • sarva-karmāṇy api sadā, 18.56 
  • sarva-karma-phala-tyāgaṁ, 12.11 
  • sarva-karma-phala-tyāgaṁ, 18.2 
  • sarvam etad ṛtaṁ manye, 10.14 
  • sarvaṁ jñāna-plavenaiva, 4.36 
  • sarvaṁ karmākhilaṁ pārtha, 4.33 
  • sarvāṇīndriya-karmāṇi, 4.27 
  • sarvārambhā hi doṣeṇa, 18.48 
  • sarvārambha-parityāgī, 12.16 
  • sarvārambha-parityāgī, 14.25 
  • sarvārthān viparītāṁś ca, 18.32 
  • sarva-saṅkalpa-sannyāsī, 6.4 
  • sarvāścarya-mayaṁ devam, 11.11 
  • sarvasya cāhaṁ hṛdi, 15.15 
  • sarvasya dhātāram acintya-, 8.9 
  • sarvataḥ pāṇi-pādaṁ tat, 13.14 
  • sarvataḥ śrutimal loke, 13.14 
  • sarvathā vartamāno ’pi, 6.31 
  • sarvathā vartamāno ’pi, 13.24 
  • sarvatra-gam acintyaṁ ca, 12.3 
  • sarvatrāvasthito dehe, 13.33 
  • sarva-yoniṣu kaunteya, 14.4 
  • sarvendriya-guṇābhāsaṁ, 13.15 
  • sarve ’py ete yajña-vido, 4.30 
  • sa sannyāsī ca yogī ca, 6.1 
  • sa sarva-vid bhajati māṁ, 15.19 
  • śāśvatasya ca dharmasya, 14.27 
  • satataṁ kīrtayanto māṁ, 9.14 
  • sa tayā śraddhayā yuktas, 7.22 
  • satkāra-māna-pūjārthaṁ, 17.18 
  • sattvaṁ prakṛti-jair, 18.40 
  • sattvaṁ rajas tama iti, 14.5 
  • sattvaṁ sukhe sañjayati, 14.9 
  • sattvānurūpā sarvasya, 17.3 
  • sattvāt sañjāyate jñānaṁ, 14.17 
  • sāttvikī rājasī caiva, 17.2 
  • saubhadraś ca mahā-bāhuḥ, 1.18 
  • saubhadro draupadeyāś ca, 1.6 
  • śauryaṁ tejo dhṛtir, 18.43 
  • sa yat pramāṇaṁ kurute, 3.21 
  • sa yogī brahma-nirvāṇaṁ, 5.24 
  • senānīnām ahaṁ skandaḥ, 10.24 
  • senayor ubhayor madhye, 1.21 
  • senayor ubhayor madhye, 1.24 
  • senayor ubhayor madhye, 2.10 
  • sīdanti mama gātrāṇi, 1.28 
  • siddhiṁ prāpto yathā, 18.50 
  • siddhy-asiddhyoḥ samo, 2.48 
  • siddhy-asiddhyor nirvikāraḥ, 18.26 
  • siṁha-nādaṁ vinadyoccaiḥ, 1.12 
  • śītoṣṇa-sukha-duḥkheṣu, 6.7 
  • śītoṣṇa-sukha-duḥkheṣu, 12.18 
  • smṛti-bhraṁśād buddhi-nāśo, 2.63 
  • so ’pi muktaḥ śubhāl, 18.71 
  • so ’vikalpena yogena, 10.7 
  • sparśān kṛtvā bahir, 5.27 
  • śraddadhānā mat-paramā, 12.20 
  • śraddhā-mayo ’yaṁ puruṣo, 17.3 
  • śraddhāvāḻ labhate jñānaṁ, 4.39 
  • śraddhāvān anasūyaś ca, 18.71 
  • śraddhāvān bhajate yo māṁ, 6.47 
  • śraddhāvanto ’nasūyanto, 3.31 
  • śraddhā-virahitaṁ yajñaṁ, 17.13 
  • śraddhayā parayā taptaṁ, 17.17 
  • śraddhayā parayopetās, 12.2 
  • śreyān dravya-mayād yajñāj, 4.33 
  • śreyān sva-dharmo viguṇaḥ, 3.35 
  • śreyān sva-dharmo viguṇaḥ, 18.47 
  • śreyo hi jñānam abhyāsāj, 12.12 
  • śrotrādīnīndriyāṇy anye, 4.26 
  • śrotraṁ cakṣuḥ sparśanaṁ, 15.9 
  • śruti-vipratipannā te, 2.53 
  • sthāne hṛṣīkeśa tava, 11.36 
  • sthira-buddhir asammūḍho, 5.20 
  • sthita-dhīḥ kiṁ prabhāṣeta, 2.54 
  • sthita-prajñasya kā bhāṣā, 2.54 
  • sthito ’smi gata-sandehaḥ, 18.73 
  • sthitvāsyām anta-kāle ’pi, 2.72 
  • strīṣu duṣṭāsu vārṣṇeya, 1.40 
  • striyo vaiśyās tathā śūdrās, 9.32 
  • śubhāśubha-parityāgī, 12.17 
  • śubhāśubha-phalair evaṁ, 9.28 
  • śucau deśe pratiṣṭhāpya, 6.11 
  • śucīnāṁ śrīmatāṁ gehe, 6.41 
  • su-durdarśam idaṁ rūpaṁ, 11.52 
  • suhṛdaṁ sarva-bhūtānāṁ, 5.29 
  • suhṛn-mitrāry-udāsīna-, 6.9 
  • sukha-duḥkhe same kṛtvā, 2.38 
  • sukham ātyantikaṁ yat tad, 6.21 
  • sukhaṁ duḥkhaṁ bhavo, 10.4 
  • sukhaṁ tv idānīṁ, 18.36 
  • sukhaṁ vā yadi vā, 6.32 
  • sukha-saṅgena badhnāti, 14.6 
  • sukhena brahma-, 6.28 
  • sukhinaḥ kṣatriyāḥ pārtha, 2.32 
  • śukla-kṛṣṇe gatī hy ete, 8.26 
  • sūkṣmatvāt tad avijñeyaṁ, 13.16 
  • śuni caiva śva-pāke ca, 5.18 
  • svabhāva-jena kaunteya, 18.60 
  • svabhāva-niyataṁ karma, 18.47 
  • sva-dharmam api cāvekṣya, 2.31 
  • sva-dharme nidhanaṁ śreyaḥ, 3.35 
  • svādhyāyābhyasanaṁ caiva, 17.15 
  • svādhyāya-jñāna-yajñāś ca, 4.28 
  • sva-janaṁ hi kathaṁ hatvā, 1.36 
  • sva-karmaṇā tam, 18.46 
  • sva-karma-nirataḥ siddhiṁ, 18.45 
  • sv-alpam apy asya, 2.40 
  • svastīty uktvā maharṣi-, 11.21 
  • śvaśurān suhṛdaś caiva, 1.26 
  • svayam evātmanātmānaṁ, 10.15 
  • sve sve karmaṇy abhirataḥ, 18.45 
Ads Page Id (:combostrap:ads:inarticle14 ) not found.
Showing the In-article placeholder

T

  • tac ca saṁsmṛtya saṁsmṛtya, 18.77 
  • tadā gantāsi nirvedaṁ, 2.52 
  • tad ahaṁ bhakty-upahṛtam, 9.26 
  • tad-arthaṁ karma kaunteya, 3.9 
  • tad asya harati prajñāṁ, 2.67 
  • tad-buddhayas tad-ātmānas, 5.17 
  • tad ekaṁ vada niścitya, 3.2 
  • tad eva me darśaya deva, 11.45 
  • tad ity anabhisandhāya, 17.25 
  • tadottama-vidāṁ lokān, 14.14 
  • tadvat kāmā yaṁ praviśanti, 2.70 
  • tad viddhi praṇipātena, 4.34 
  • ta ime ’vasthitā yuddhe, 1.33 
  • tair dattān apradāyaibhyo, 3.12 
  • tamas tv ajñāna-jaṁ viddhi, 14.8 
  • tamasy etāni jāyante, 14.13 
  • tam eva cādyaṁ, 15.4 
  • tam eva śaraṇaṁ gaccha, 18.62 
  • taṁ tam evaiti kaunteya, 8.6 
  • taṁ taṁ niyamam āsthāya, 7.20 
  • taṁ tathā kṛpayāviṣṭam, 2.1 
  • taṁ vidyād duḥkha-saṁyoga-, 6.23 
  • tān ahaṁ dviṣataḥ krūrān, 16.19 
  • tān akṛtsna-vido mandān, 3.29 
  • tāni sarvāṇi saṁyamya, 2.61 
  • tan nibadhnāti kaunteya, 14.7 
  • tān samīkṣya sa kaunteyaḥ, 1.27 
  • tāny ahaṁ veda sarvāṇi, 4.5 
  • tapāmy aham ahaṁ varṣaṁ, 9.19 
  • tapasvibhyo ’dhiko yogī, 6.46 
  • tāsāṁ brahma mahad yonir, 14.4 
  • tasmāc chāstraṁ pramāṇaṁ, 16.24 
  • tasmād ajñāna-sambhūtaṁ, 4.42 
  • tasmād aparihārye ’rthe, 2.27 
  • tasmād asaktaḥ satataṁ, 3.19 
  • tasmād evaṁ viditvainaṁ, 2.25 
  • tasmād oṁ ity udāhṛtya, 17.24 
  • tasmād uttiṣṭha kaunteya, 2.37 
  • tasmād yasya mahā-bāho, 2.68 
  • tasmād yogāya yujyasva, 2.50 
  • tasmān nārhā vayaṁ, 1.36 
  • tasmāt praṇamya, 11.44 
  • tasmāt sarva-gataṁ brahma, 3.15 
  • tasmāt sarvāṇi bhūtāni, 2.30 
  • tasmāt sarveṣu kāleṣu, 8.7 
  • tasmāt sarveṣu kāleṣu, 8.27 
  • tasmāt tvam indriyāṇy ādau, 3.41 
  • tasmāt tvam uttiṣṭha yaśo, 11.33 
  • tasyāhaṁ na praṇaśyāmi, 6.30 
  • tasyāhaṁ nigrahaṁ manye, 6.34 
  • tasyāhaṁ su-labhaḥ pārtha, 8.14 
  • tasya kartāram api māṁ, 4.13 
  • tasya sañjanayan harṣaṁ, 1.12 
  • tasya tasyācalāṁ śraddhāṁ, 7.21 
  • tata eva ca vistāraṁ, 13.31 
  • tataḥ padaṁ tat, 15.4 
  • tataḥ śaṅkhāś ca, 1.13 
  • tataḥ sa vismayāviṣṭo, 11.14 
  • tataḥ sva-dharmaṁ, 2.33 
  • tataḥ śvetair hayair yukte, 1.14 
  • tatas tato niyamyaitad, 6.26 
  • tathā dehāntara-prāptir, 2.13 
  • tathaiva nāśāya viśanti, 11.29 
  • tathāpi tvaṁ mahā-bāho, 2.26 
  • tathā pralīnas tamasi, 14.15 
  • tathā śarīrāṇi vihāya jīrṇāny, 2.22 
  • tathā sarvāṇi bhūtāni, 9.6 
  • tathā tavāmī nara-loka-vīrā, 11.28 
  • tat kiṁ karmaṇi ghore māṁ, 3.1 
  • tat kṣetraṁ yac ca yādṛk ca, 13.4 
  • tato māṁ tattvato jñātvā, 18.55 
  • tato yuddhāya yujyasva, 2.38 
  • tat-prasādāt parāṁ śāntiṁ, 18.62 
  • tatra cāndramasaṁ jyotir, 8.25 
  • tatraikāgraṁ manaḥ kṛtvā, 6.12 
  • tatraika-sthaṁ jagat, 11.13 
  • tatraivaṁ sati kartāram, 18.16 
  • tatrāpaśyat sthitān pārthaḥ, 1.26 
  • tatra prayātā gacchanti, 8.24 
  • tatra sattvaṁ nirmalatvāt, 14.6 
  • tatra śrīr vijayo bhūtir, 18.78 
  • tatra taṁ buddhi-saṁyogaṁ, 6.43 
  • tat sukhaṁ sāttvikaṁ, 18.37 
  • tat svayaṁ yoga-saṁsiddhaḥ, 4.38 
  • tat tad evāvagaccha tvaṁ, 10.41 
  • tat te karma pravakṣyāmi, 4.16 
  • tattva-vit tu mahā-bāho, 3.28 
  • tāvān sarveṣu vedeṣu, 2.46 
  • tayor na vaśam āgacchet, 3.34 
  • tayos tu karma-sannyāsāt, 5.2 
  • te brahma tad viduḥ, 7.29 
  • te dvandva-moha-nirmuktā, 7.28 
  • tejaḥ kṣamā dhṛtiḥ śaucam, 16.3 
  • tejobhir āpūrya jagat, 11.30 
  • tejo-mayaṁ viśvam, 11.47 
  • tenaiva rūpeṇa catur-, 11.46 
  • te ’pi cātitaranty eva, 13.26 
  • te ’pi mām eva kaunteya, 9.23 
  • te prāpnuvanti mām eva, 12.4 
  • te puṇyam āsādya, 9.20 
  • teṣām āditya-vaj jñānaṁ, 5.16 
  • teṣām ahaṁ samuddhartā, 12.7 
  • teṣām evānukampārtham, 10.11 
  • teṣāṁ jñānī nitya-yukta, 7.17 
  • teṣāṁ niṣṭhā tu kā kṛṣṇa, 17.1 
  • teṣāṁ nityābhiyuktānāṁ, 9.22 
  • teṣāṁ satata-yuktānāṁ, 10.10 
  • te taṁ bhuktvā svarga-lokaṁ, 9.21 
  • trai-guṇya-viṣayā vedā, 2.45 
  • trai-vidyā māṁ soma-pāḥ, 9.20 
  • tribhir guṇa-mayair bhāvair, 7.13 
  • tri-vidhā bhavati śraddhā, 17.2 
  • tri-vidhaṁ narakasyedaṁ, 16.21 
  • tulya-nindā-stutir maunī, 12.19 
  • tulya-priyāpriyo dhīras, 14.24 
  • tvad-anyaḥ saṁśayasyāsya, 6.39 
  • tvam ādi-devaḥ puruṣaḥ, 11.38 
  • tvam akṣaraṁ paramaṁ, 11.18 
  • tvam avyayaḥ śāśvata-, 11.18 
  • tvattaḥ kamala-patrākṣa, 11.2 
  • tyāgasya ca hṛṣīkeśa, 18.1 
  • tyāgī sattva-samāviṣṭo, 18.10 
  • tyāgo hi puruṣa-vyāghra, 18.4 
  • tyājyaṁ doṣa-vad ity eke, 18.3 
  • tyaktvā dehaṁ punar janma, 4.9 
  • tyaktvā karma-phalāsaṅgaṁ, 4.20 
Ads Page Id (:combostrap:ads:inarticle15 ) not found.
Showing the In-article placeholder

U

  • ubhau tau na vijānīto, 2.19 
  • ubhayor api dṛṣṭo ’ntas, 2.16 
  • uccaiḥśravasam aśvānāṁ, 10.27 
  • ucchiṣṭam api cāmedhyaṁ, 17.10 
  • udārāḥ sarva evaite, 7.18 
  • udāsīna-vad āsīnam, 9.9 
  • udāsīna-vad āsīno, 14.23 
  • uddhared ātmanātmānaṁ, 6.5 
  • upadekṣyanti te jñānaṁ, 4.34 
  • upadraṣṭānumantā ca, 13.23 
  • upaiti śānta-rajasaṁ, 6.27 
  • upaviśyāsane yuñjyād, 6.12 
  • ūrdhvaṁ gacchanti, 14.18 
  • ūrdhva-mūlam adhaḥ, 15.1 
  • utkrāmantaṁ sthitaṁ vāpi, 15.10 
  • utsādyante jāti-dharmāḥ, 1.42 
  • utsanna-kula-dharmāṇāṁ, 1.43 
  • utsīdeyur ime lokā, 3.24 
  • uttamaḥ puruṣas tv anyaḥ, 15.17 
  • uvāca pārtha paśyaitān, 1.25 
Ads Page Id (:combostrap:ads:inarticle16 ) not found.
Showing the In-article placeholder

V

  • vaktrāṇi te tvaramāṇā, 11.27 
  • vaktum arhasy aśeṣeṇa, 10.16 
  • vāsāṁsi jīrṇāni yathā, 2.22 
  • vaśe hi yasyendriyāṇi, 2.61 
  • vāsudevaḥ sarvam iti, 7.19 
  • vasūnāṁ pāvakaś cāsmi, 10.23 
  • vaśyātmanā tu yatatā, 6.36 
  • vāyur yamo ’gnir varuṇaḥ, 11.39 
  • vedāhaṁ samatītāni, 7.26 
  • vedaiś ca sarvair aham, 15.15 
  • vedānāṁ sāma-vedo ’smi, 10.22 
  • veda-vāda-ratāḥ pārtha, 2.42 
  • vedāvināśinaṁ nityaṁ, 2.21 
  • vedeṣu yajñeṣu tapaḥsu, 8.28 
  • vedyaṁ pavitram oṁ-kāra, 9.17 
  • vepathuś ca śarīre me, 1.29 
  • vettāsi vedyaṁ ca, 11.38 
  • vetti sarveṣu bhūteṣu, 18.21 
  • vetti yatra na caivāyaṁ, 6.21 
  • vidhi-hīnam asṛṣṭānnaṁ, 17.13 
  • vidyā-vinaya-sampanne, 5.18 
  • vigatecchā-bhaya-krodho, 5.28 
  • vihāya kāmān yaḥ sarvān, 2.71 
  • vijñātum icchāmi, 11.31 
  • vikārāṁś ca guṇāṁś caiva, 13.20 
  • vimṛśyaitad aśeṣeṇa, 18.63 
  • vimucya nirmamaḥ śānto, 18.53 
  • vimūḍhā nānupaśyanti, 15.10 
  • vināśam avyayasyāsya, 2.17 
  • vinaśyatsv avinaśyantaṁ, 13.28 
  • viṣādī dīrgha-sūtrī ca, 18.28 
  • viṣayā vinivartante, 2.59 
  • viṣayendriya-saṁyogād, 18.38 
  • viṣīdantam idaṁ vākyam, 2.1 
  • vismayo me mahān rājan, 18.77 
  • visṛjya sa-śaraṁ cāpaṁ, 1.46 
  • viṣṭabhyāham idaṁ, 10.42 
  • vistareṇātmano yogaṁ, 10.18 
  • vīta-rāga-bhaya-krodhā, 4.10 
  • vīta-rāga-bhaya-krodhaḥ, 2.56 
  • vivasvān manave prāha, 4.1 
  • vividhāś ca pṛthak ceṣṭā, 18.14 
  • vivikta-deśa-sevitvam, 13.11 
  • vivikta-sevī laghv-āśī, 18.52 
  • vṛṣṇīnāṁ vāsudevo ’smi, 10.37 
  • vyāmiśreṇeva vākyena, 3.2 
  • vyapeta-bhīḥ prīta-manāḥ, 11.49 
  • vyāsa-prasādāc chrutavān, 18.75 
  • vyavasāyātmikā buddhiḥ, 2.44 
  • vyavasāyātmikā buddhir, 2.41 
  • vyūḍhāṁ drupada-putreṇa, 1.3 
Ads Page Id (:combostrap:ads:inarticle17 ) not found.
Showing the In-article placeholder

Y

  • yābhir vibhūtibhir lokān, 10.16 
  • yac candramasi yac cāgnau, 15.12 
  • yac cāpi sarva-bhūtānāṁ, 10.39 
  • yac cāvahāsārtham asat-, 11.42 
  • yac chreya etayor ekaṁ, 5.1 
  • yac chreyaḥ syān niścitaṁ, 2.7 
  • yadā bhūta-pṛthag-bhāvam, 13.31 
  • yad āditya-gataṁ tejo, 15.12 
  • yad agre cānubandhe ca, 18.39 
  • yad ahaṅkāram āśritya, 18.59 
  • yadā hi nendriyārtheṣu, 6.4 
  • yad akṣaraṁ veda-vido, 8.11 
  • yadā saṁharate cāyaṁ, 2.58 
  • yadā sattve pravṛddhe tu, 14.14 
  • yadā te moha-kalilaṁ, 2.52 
  • yadā viniyataṁ cittam, 6.18 
  • yadā yadā hi dharmasya, 4.7 
  • yad gatvā na nivartante, 15.6 
  • yadi bhāḥ sadṛśī sā syād, 11.12 
  • yad icchanto brahmacaryaṁ, 8.11 
  • yadi hy ahaṁ na varteyaṁ, 3.23 
  • yadi mām apratīkāram, 1.45 
  • yad rājya-sukha-lobhena, 1.44 
  • yadṛcchā-lābha-santuṣṭo, 4.22 
  • yadṛcchayā copapannaṁ, 2.32 
  • yad yad ācarati śreṣṭhas, 3.21 
  • yad yad vibhūtimat sattvaṁ, 10.41 
  • yady apy ete na paśyanti, 1.37 
  • ya enaṁ vetti hantāraṁ, 2.19 
  • ya evaṁ vetti puruṣaṁ, 13.24 
  • yaḥ paśyati tathātmānam, 13.30 
  • yaḥ prayāti sa mad-bhāvaṁ, 8.5 
  • yaḥ prayāti tyajan dehaṁ, 8.13 
  • yaḥ sarvatrānabhisnehas, 2.57 
  • yaḥ sa sarveṣu bhūteṣu, 8.20 
  • yaḥ śāstra-vidhim utsṛjya, 16.23 
  • ya idaṁ paramaṁ guhyaṁ, 18.68 
  • yajante nāma-yajñais te, 16.17 
  • yajante sāttvikā devān, 17.4 
  • yaj jñātvā munayaḥ sarve, 14.1 
  • yaj jñātvā na punar moham, 4.35 
  • yaj jñātvā neha bhūyo ’nyaj, 7.2 
  • yajña-dāna-tapaḥ-karma, 18.3 
  • yajña-dāna-tapaḥ-karma, 18.5 
  • yajñād bhavati parjanyo, 3.14 
  • yajñānāṁ japa-yajño, 10.25 
  • yajñārthāt karmaṇo ’nyatra, 3.9 
  • yajña-śiṣṭāmṛta-bhujo, 4.30 
  • yajña-śiṣṭāśinaḥ santo, 3.13 
  • yajñas tapas tathā dānaṁ, 17.7 
  • yajñāyācarataḥ karma, 4.23 
  • yajñe tapasi dāne ca, 17.27 
  • yajño dānaṁ tapaś caiva, 18.5 
  • yakṣye dāsyāmi modiṣya, 16.15 
  • yaṁ hi na vyathayanty ete, 2.15 
  • yām imāṁ puṣpitāṁ, 2.42 
  • yaṁ labdhvā cāparaṁ, 6.22 
  • yaṁ prāpya na nivartante, 8.21 
  • yaṁ sannyāsam iti prāhur, 6.2 
  • yaṁ yaṁ vāpi smaran, 8.6 
  • yān eva hatvā na jijīviṣāmas, 2.6 
  • yā niśā sarva-bhūtānāṁ, 2.69 
  • yānti deva-vratā devān, 9.25 
  • yas tu karma-phala-tyāgī, 18.11 
  • yas tv ātma-ratir eva syād, 3.17 
  • yas tv indriyāṇi manasā, 3.7 
  • yasmān nodvijate loko, 12.15 
  • yasmāt kṣaram atīto ’ham, 15.18 
  • yasmin sthito na duḥkhena, 6.22 
  • yaṣṭavyam eveti manaḥ, 17.11 
  • yasyāṁ jāgrati bhūtāni, 2.69 
  • yasya nāhaṅkṛto bhāvo, 18.17 
  • yasyāntaḥ-sthāni bhūtāni, 8.22 
  • yasya sarve samārambhāḥ, 4.19 
  • yataḥ pravṛttir bhūtānāṁ, 18.46 
  • yatanto ’py akṛtātmāno, 15.11 
  • yatanto yoginaś cainaṁ, 15.11 
  • yatatām api siddhānāṁ, 7.3 
  • yatate ca tato bhūyaḥ, 6.43 
  • yatato hy api kaunteya, 2.60 
  • yāta-yāmaṁ gata-rasaṁ, 17.10 
  • yatendriya-mano-buddhir, 5.28 
  • yathā dīpo nivāta-stho, 6.19 
  • yathaidhāṁsi samiddho, 4.37 
  • yathākāśa-sthito nityaṁ, 9.6 
  • yathā nadīnāṁ bahavo, 11.28 
  • yathā pradīptaṁ jvalanaṁ, 11.29 
  • yathā prakāśayaty ekaḥ, 13.34 
  • yathā sarva-gataṁ, 13.33 
  • yatholbenāvṛto garbhas, 3.38 
  • yat karoṣi yad aśnāsi,9.27 
  • yato yato niścalati, 6.26 
  • yatra caivātmanātmānaṁ, 6.20 
  • yatra kāle tv anāvṛttim, 8.23 
  • yatra yogeśvaraḥ kṛṣṇo, 18.78 
  • yatroparamate cittaṁ, 6.20 
  • yat sāṅkhyaiḥ prāpyate, 5.5 
  • yat tad agre viṣam iva, 18.37 
  • yat tapasyasi kaunteya, 9.27 
  • yat te ’haṁ prīyamāṇāya, 10.1 
  • yat tu kāmepsunā karma, 18.24 
  • yat tu kṛtsna-vad ekasmin, 18.22 
  • yat tu pratyupakārārthaṁ, 17.21 
  • yat tvayoktaṁ vacas tena, 11.1 
  • yāvad etān nirīkṣe ’haṁ, 1.21 
  • yāvān artha uda-pāne, 2.46 
  • yāvat sañjāyate kiñcit, 13.27 
  • yayā dharmam adharmaṁ, 18.31 
  • yayā svapnaṁ bhayaṁ, 18.35 
  • yayā tu dharma-kāmārthān, 18.34 
  • ye bhajanti tu māṁ bhaktyā, 9.29 
  • ye caiva sāttvikā bhāvā, 7.12 
  • ye cāpy akṣaram avyaktaṁ, 12.1 
  • ye hi saṁsparśa-jā bhogā, 5.22 
  • ye me matam idaṁ nityam, 3.31 
  • yena bhūtāny aśeṣāṇi, 4.35 
  • ye ’py anya-devatā-bhaktā, 9.23 
  • yeṣām arthe kāṅkṣitaṁ no, 1.32 
  • yeṣāṁ ca tvaṁ bahu-mato, 2.35 
  • yeṣāṁ tv anta-gataṁ pāpaṁ, 7.28 
  • ye śāstra-vidhim utsṛjya, 17.1 
  • ye tu dharmāmṛtam idaṁ, 12.20 
  • ye tu sarvāṇi karmāṇi, 12.6 
  • ye tv akṣaram anirdeśyam, 12.3 
  • ye tv etad abhyasūyanto, 3.32 
  • ye yathā māṁ prapadyante, 4.11 
  • yogaṁ yogeśvarāt kṛṣṇāt, 18.75 
  • yogārūḍhasya tasyaiva, 6.3 
  • yoga-sannyasta-karmāṇaṁ, 4.41 
  • yoga-sthaḥ kuru karmāṇi, 2.48 
  • yoga-yukto munir brahma, 5.6 
  • yoga-yukto viśuddhātmā, 5.7 
  • yogenāvyabhicāriṇyā, 18.33 
  • yogeśvara tato me tvaṁ, 11.4 
  • yoginaḥ karma kurvanti, 5.11 
  • yoginām api sarveṣāṁ, 6.47 
  • yogino yata-cittasya, 6.19 
  • yogī yuñjīta satatam, 6.10 
  • yo loka-trayam āviśya, 15.17 
  • yo mām ajam anādiṁ ca, 10.3 
  • yo mām evam asammūḍho, 15.19 
  • yo māṁ paśyati sarvatra, 6.30 
  • yo na hṛṣyati na dveṣṭi, 12.17 
  • yo ’ntaḥ-sukho ’ntar-ārāmas, 5.24 
  • yotsyamānān avekṣe ’haṁ, 1.23 
  • yo ’yaṁ yogas tvayā proktaḥ, 6.33 
  • yo yo yāṁ yāṁ tanuṁ, 7.21 
  • yudhāmanyuś ca vikrānta, 1.6 
  • yuktāhāra-vihārasya, 6.17 
  • yuktaḥ karma-phalaṁ, 5.12 
  • yukta ity ucyate yogī, 6.8 
  • yukta-svapnāvabodhasya, 6.17 
  • yuñjann evaṁ sadātmānaṁ, 6.15 
  • yuñjann evaṁ sadātmānaṁ, 6.28 
  • yuyudhāno virāṭaś ca, 1.4 

Task Runner