Bg. 11.9

सञ्जय उवाच ।
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥९॥

Text

sañjaya uvāca
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram

Synonyms

sañjayaḥ uvāca—Sanjaya said; evam—thus; uktvā—saying; tatah—thereafter; rājan—O King; maha-yogeśvaraḥ—the most powerful mystic; hariḥ—the Supreme Personality of Godhead, Kṛṣṇa; darśayāmāsa—showed; pārthāya—unto Arjuna; paramam—divine; rupam—universal form; aiśvaram—opulences. 

Translation

Sañjaya said: O King, speaking thus, the Supreme, the Lord of all mystic power, the Personality of Godhead, displayed His universal form to Arjuna. 

Task Runner