युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६॥
Text
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
Synonyms
yudhāmanyuḥ—Yudhāmanyu; ca—and; vikrāntaḥ—mighty; uttamaujāḥ—Uttamaujā; ca—and; vīryavān—very powerful; saubhadraḥ—the son of Subhadrā; draupadeyāḥ—the sons of Draupadī; ca—and; sarve—all; eva—certainly; maha-rathah—great chariot fighters. ¶
Translation
There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters. ¶