# Verses This index gives a listing of the first and third lines of each four-line Sanskrit verse of the Bhagavad-gītā, and both lines of each two-line verse. The references are to chapter and text. ## A * abhayaṁ sattva-saṁśuddhir, [[bg/16/1-3|16.1]] * abhisandhāya tu phalaṁ, [[bg/17/12|17.12]] * abhito brahma-nirvāṇaṁ, [[bg/5/26|5.26]] * abhyāsād ramate yatra, [[bg/18/36-37|18.36]] * abhyāsa-yoga-yuktena, [[bg/8/8|8.8]] * abhyāsa-yogena tato, [[bg/12/9|12.9]] * abhyāsena tu kaunteya, [[bg/6/35|6.35]] * abhyāse ’py asamartho ’si, [[bg/12/10|12.10]] * abhyutthānam adharmasya, [[bg/4/7|4.7]] * ā-brahma-bhuvanāl lokāḥ, [[bg/8/16|8.16]] * ācaraty ātmanaḥ śreyas, [[bg/16/22|16.22]] * ācāryāḥ pitaraḥ putrās, [[bg/1/32-35|1.33]] * ācāryam upasaṅgamya, [[bg/1/2|1.2]] * ācāryān mātulān bhrātṝn, [[bg/1/26|1.26]] * ācāryopāsanaṁ śaucaṁ, [[bg/13/8-12|13.8]] * acchedyo ’yam adāhyo ’yam, [[bg/2/24|2.24]] * adeśa-kāle yad dānam, [[bg/17/22|17.22]] * adharmābhibhavāt kṛṣṇa, [[bg/1/40|1.40]] * adharmaṁ dharmam iti yā, [[bg/18/32|18.32]] * adhaś ca mūlāny anusantatāni [[bg/15/2|15.2]] * adhaś cordhvaṁ prasṛtās, [[bg/15/2|15.2]] * adhibhūtaṁ ca kiṁ proktam, [[bg/8/1|8.1]] * adhibhūtaṁ kṣaro bhāvaḥ, [[bg/8/4|8.4]] * adhiṣṭhānaṁ tathā kartā, [[bg/18/13-14|18.14]] * adhiṣṭhāya manaś cāyaṁ, [[bg/15/9|15.9]] * adhiyajñaḥ kathaṁ ko ’tra, [[bg/8/2|8.2]] * adhiyajño ’ham evātra, [[bg/8/4|8.4]] * adhyātma-jñāna-nityatvaṁ, [[bg/13/8-12|13.12]] * adhyātma-vidyā vidyānāṁ,[[bg/10/32|10.32]] * adhyeṣyate ca ya imaṁ, [[bg/18/70|18.70]] * āḍhyo ’bhijanavān asmi, [[bg/16/13-15|16.15]] * ādityānām ahaṁ viṣṇur, [[bg/10/21|10.21]] * adṛṣṭa-pūrvaṁ hṛṣito ’smi, [[bg/11/45|11.45]] * adveṣṭā sarva-bhūtānāṁ, [[bg/12/13-14|12.13]] * ādy-antavantaḥ kaunteya, [[bg/5/22|5.22]] * āgamāpāyino ’nityās, [[bg/2/14|2.14]] * aghāyur indriyārāmo, [[bg/3/16|3.16]] * agnir jyotir ahaḥ śuklaḥ, [[bg/8/24|8.24]] * aham ādir hi devānāṁ, [[bg/10/2|10.2]] * aham ādiś ca madhyaṁ ca, [[bg/10/20|10.20]] * aham ātmā guḍākeśa, [[bg/10/20|10.20]] * aham evākṣayaḥ kālo, [[bg/10/33|10.33]] * ahaṁ hi sarva-yajñānāṁ, [[bg/9/24|9.24]] * ahaṁ kratur ahaṁ yajñaḥ, [[bg/9/16|9.16]] * ahaṁ kṛtsnasya jagataḥ, [[bg/7/6|7.6]] * ahaṁ sarvasya prabhavo, [[bg/10/8|10.8]] * ahaṁ tvāṁ sarva-pāpebhyo, [[bg/18/66|18.66]] * ahaṁ vaiśvānaro bhūtvā, [[bg/15/14|15.14]] * ahaṅkāra itīyaṁ me, [[bg/7/4|7.4]] * ahaṅkāraṁ balaṁ darpaṁ, [[bg/16/18|16.18]] * ahaṅkāraṁ balaṁ darpaṁ, [[bg/18/51-53|18.53]] * ahaṅkāra-vimūḍhātmā, [[bg/3/27|3.27]] * āhārā rājasasyeṣṭā, [[bg/17/8-10|17.9]] * āhāras tv api sarvasya, [[bg/17/7|17.7]] * ahiṁsā samatā tuṣṭis, [[bg/10/4-5|10.5]] * ahiṁsā satyam akrodhas, [[bg/16/1-3|16.2]] * aho bata mahat pāpaṁ, [[bg/1/44|1.44]] * āhus tvām ṛṣayaḥ sarve, [[bg/10/12-13|10.13]] * airāvataṁ gajendrāṇāṁ, [[bg/10/27|10.27]] * ajānatā mahimānaṁ tavedaṁ, [[bg/11/41-42|11.41]] * ajñānaṁ cābhijātasya, [[bg/16/4|16.4]] * ajñānenāvṛtaṁ jñānaṁ, [[bg/5/15|5.15]] * ajñaś cāśraddadhānaś ca, [[bg/4/40|4.40]] * ajo nityaḥ śāśvato ’yaṁ purāṇo, [[bg/2/20|2.20]] * ajo ’pi sann avyayātmā, [[bg/4/6|4.6]] * akarmaṇaś ca boddhavyaṁ, [[bg/4/17|4.17]] * ākhyāhi me ko bhavān ugra-, [[bg/11/31|11.31]] * akīrtiṁ cāpi bhūtāni, [[bg/2/34|2.34]] * akṣaraṁ brahma paramaṁ, [[bg/8/3|8.3]] * akṣarāṇām a-kāro ’smi, [[bg/10/33|10.33]] * amānitvam adambhitvam, [[bg/13/8-12|13.8]] * amī ca tvāṁ dhṛtarāṣṭrasya, [[bg/11/26-27|11.26]] * amī hi tvāṁ sura-saṅghā, [[bg/11/21|11.21]] * amṛtaṁ caiva mṛtyuś ca, [[bg/9/19|9.19]] * anādi-madhyāntam ananta-, [[bg/11/19|11.19]] * anādi mat-paraṁ brahma, [[bg/13/13|13.13]] * anāditvān nirguṇatvāt, [[bg/13/32|13.32]] * ananta deveśa jagan-nivāsa, [[bg/11/37|11.37]] * anantaś cāsmi nāgānāṁ, [[bg/10/29|10.29]] * anantavijayaṁ rājā, [[bg/1/16-18|1.16]] * ananta-vīryāmita-vikramas, [[bg/11/40|11.40]] * ananya-cetāḥ satataṁ, [[bg/8/14|8.14]] * ananyāś cintayanto māṁ, [[bg/9/22|9.22]] * ananyenaiva yogena, [[bg/12/6-7|12.6]] * anapekṣaḥ śucir dakṣa, [[bg/12/16|12.16]] * anārya-juṣṭam asvargyam, [[bg/2/2|2.2]] * anāśino ’prameyasya, [[bg/2/18|2.18]] * anāśritaḥ karma-phalaṁ, [[bg/6/1|6.1]] * anātmanas tu śatrutve, [[bg/6/6|6.6]] * aneka-bāhūdara-vaktra, [[bg/11/16|11.16]] * aneka-citta-vibhrāntā, [[bg/16/16|16.16]] * aneka-divyābharaṇaṁ, [[bg/11/10-11|11.10]] * aneka-janma-saṁsiddhas, [[bg/6/45|6.45]] * aneka-vaktra-nayanam, [[bg/11/10-11|11.10]] * anena prasaviṣyadhvam, [[bg/3/10|3.10]] * anicchann api vārṣṇeya, [[bg/3/36|3.36]] * aniketaḥ sthira-matir, [[bg/12/18-19|12.19]] * aniṣṭam iṣṭaṁ miśraṁ ca, [[bg/18/12|18.12]] * anityam asukhaṁ lokam, [[bg/9/33|9.33]] * annād bhavanti bhūtāni, [[bg/3/14|3.14]] * anta-kāle ca mām eva, [[bg/8/5|8.5]] * antavanta ime dehā, [[bg/2/18|2.18]] * antavat tu phalaṁ teṣāṁ, [[bg/7/23|7.23]] * anubandhaṁ kṣayaṁ, [[bg/18/25|18.25]] * anudvega-karaṁ vākyaṁ, [[bg/17/15|17.15]] * anye ca bahavaḥ śūrā, [[bg/1/9|1.9]] * anye sāṅkhyena yogena, [[bg/13/25|13.25]] * anye tv evam ajānantaḥ, [[bg/13/26|13.26]] * apāne juhvati prāṇaṁ, [[bg/4/29|4.29]] * aparaṁ bhavato janma, [[bg/4/4|4.4]] * aparaspara-sambhūtaṁ, [[bg/16/8|16.8]] * apare niyatāhārāḥ, [[bg/4/29|4.29]] * apareyam itas tv anyāṁ, [[bg/7/5|7.5]] * aparyāptaṁ tad asmākaṁ, [[bg/1/10|1.10]] * apaśyad deva-devasya, [[bg/11/13|11.13]] * aphalākāṅkṣibhir yajño, [[bg/17/11|17.11]] * aphalākāṅkṣibhir yuktaiḥ, [[bg/17/17|17.17]] * aphala-prepsunā karma, [[bg/18/23|18.23]] * api ced asi pāpebhyaḥ, [[bg/4/36|4.36]] * api cet su-durācāro, [[bg/9/30|9.30]] * api trailokya-rājyasya, [[bg/1/32-35|1.35]] * aprakāśo ’pravṛttiś ca, [[bg/14/13|14.13]] * aprāpya māṁ nivartante, [[bg/9/3|9.3]] * aprāpya yoga-saṁsiddhiṁ, [[bg/6/37|6.37]] * apratiṣṭho mahā-bāho, [[bg/6/38|6.38]] * āpūryamāṇam acala-, [[bg/2/70|2.70]] * ārto jijñāsur arthārthī, [[bg/7/16|7.16]] * ārurukṣor muner yogaṁ, [[bg/6/3|6.3]] * asad ity ucyate pārtha, [[bg/17/28|17.28]] * asakta-buddhiḥ sarvatra, [[bg/18/49|18.49]] * asaktaṁ sarva-bhṛc caiva, [[bg/13/15|13.15]] * asaktir anabhiṣvaṅgaḥ, [[bg/13/8-12|13.10]] * asakto hy ācaran karma, [[bg/3/19|3.19]] * asammūḍhaḥ sa martyeṣu, [[bg/10/3|10.3]] * asaṁśayaṁ mahā-bāho, [[bg/6/35|6.35]] * asaṁśayaṁ samagraṁ māṁ, [[bg/7/1|7.1]] * asaṁyatātmanā yogo,[[bg/6/36|6.36]] * āśā-pāśa-śatair baddhāḥ, [[bg/16/11-12|16.12]] * aśāstra-vihitaṁ ghoraṁ, [[bg/17/5-6|17.5]] * asat-kṛtam avajñātaṁ, [[bg/17/22|17.22]] * asatyam apratiṣṭhaṁ te, [[bg/16/8|16.8]] * asau mayā hataḥ śatrur, [[bg/16/13-15|16.14]] * āścarya-vac cainam anyaḥ, [[bg/2/29|2.29]] * āścarya-vat paśyati kaścid, [[bg/2/29|2.29]] * asito devalo vyāsaḥ, [[bg/10/12-13|10.13]] * asmākaṁ tu viśiṣṭā ye, [[bg/1/7|1.7]] * aśocyān anvaśocas tvaṁ, [[bg/2/11|2.11]] * aśraddadhānāḥ puruṣā, [[bg/9/3|9.3]] * aśraddhayā hutaṁ dattaṁ, [[bg/17/28|17.28]] * āsthitaḥ sa hi yuktātmā, [[bg/7/18|7.18]] * āsurīṁ yonim āpannā, [[bg/16/20|16.20]] * āśvāsayām āsa ca bhītam enaṁ, [[bg/11/50|11.50]] * aśvatthaḥ sarva-vṛkṣāṇāṁ, [[bg/10/26|10.26]] * aśvatthāmā vikarṇaś ca, [[bg/1/8|1.8]] * aśvattham enaṁ su-virūḍha-, [[bg/15/3-4|15.3]] * atattvārtha-vad alpaṁ ca, [[bg/18/22|18.22]] * atha cainaṁ nitya-jātaṁ, [[bg/2/26|2.26]] * atha cet tvam ahaṅkārān, [[bg/18/58|18.58]] * atha cet tvam imaṁ, [[bg/2/33|2.33]] * atha cittaṁ samādhātuṁ, [[bg/12/9|12.9]] * athaitad apy aśakto ’si, [[bg/12/11|12.11]] * atha kena prayukto ’yaṁ, [[bg/3/36|3.36]] * atha vā bahunaitena, [[bg/10/42|10.42]] * atha vā yoginām eva, [[bg/6/42|6.42]] * atha vyavasthitān dṛṣṭvā, [[bg/1/20|1.20]] * ātmaiva hy ātmano bandhur, [[bg/6/5|6.5]] * ātmany eva ca santuṣṭas, [[bg/3/17|3.17]] * ātmany evātmanā tuṣṭaḥ, [[bg/2/55|2.55]] * ātma-sambhāvitāḥ stabdhā, [[bg/16/17|16.17]] * ātma-saṁsthaṁ manaḥ kṛtvā, [[bg/6/25|6.25]] * ātma-saṁyama-yogāgnau, [[bg/4/27|4.27]] * ātmaupamyena sarvatra, [[bg/6/32|6.32]] * ātmavantaṁ na karmāṇi, [[bg/4/41|4.41]] * ātma-vaśyair vidheyātmā, [[bg/2/64|2.64]] * ato ’smi loke vede ca, [[bg/15/18|15.18]] * atra śūrā maheṣv-āsā, [[bg/1/4|1.4]] * atyeti tat sarvam idaṁ viditvā, [[bg/8/28|8.28]] * avācya-vādāṁś ca bahūn, [[bg/2/36|2.36]] * avajānanti māṁ mūḍhā, [[bg/9/11|9.11]] * avāpya bhūmāv asapatnam, [[bg/2/8|2.8]] * avibhaktaṁ ca bhūteṣu, [[bg/13/17|13.17]] * avibhaktaṁ vibhakteṣu, [[bg/18/20|18.20]] * avināśi tu tad viddhi, [[bg/2/17|2.17]] * āvṛtaṁ jñānam etena, [[bg/3/39|3.39]] * avyaktādīni bhūtāni, [[bg/2/28|2.28]] * avyaktād vyaktayaḥ sarvāḥ, [[bg/8/18|8.18]] * avyaktā hi gatir duḥkhaṁ, [[bg/12/5|12.5]] * avyaktaṁ vyaktim āpannaṁ, [[bg/7/24|7.24]] * avyakta-nidhanāny eva, [[bg/2/28|2.28]] * avyakto ’kṣara ity uktas, [[bg/8/21|8.21]] * avyakto ’yam acintyo ’yam, [[bg/2/25|2.25]] * ayaneṣu ca sarveṣu, [[bg/1/11|1.11]] * ayathāvat prajānāti, [[bg/18/31|18.31]] * ayatiḥ śraddhayopeto, [[bg/6/37|6.37]] * āyudhānām ahaṁ vajraṁ, [[bg/10/28|10.28]] * āyuḥ-sattva-balārogya-, [[bg/17/8-10|17.8]] * ayuktaḥ kāma-kāreṇa, [[bg/5/12|5.12]] * ayuktaḥ prākṛtaḥ stabdhaḥ, [[bg/18/28|18.28]] ## B * bahavo jñāna-tapasā, [[bg/4/10|4.10]] * bahir antaś ca bhūtānām, [[bg/13/16|13.16]] * bahūdaraṁ bahu-daṁṣṭrā-, [[bg/11/23|11.23]] * bahūnāṁ janmanām ante, [[bg/7/19|7.19]] * bahūni me vyatītāni, [[bg/4/5|4.5]] * bahūny adṛṣṭa-pūrvāṇi, [[bg/11/6|11.6]] * bahu-śākhā hy anantāś ca, [[bg/2/41|2.41]] * bāhya-sparśeṣv asaktātmā, [[bg/5/21|5.21]] * balaṁ balavatāṁ cāhaṁ, [[bg/7/11|7.11]] * bandhaṁ mokṣaṁ ca yā, [[bg/18/30|18.30]] * bandhur ātmātmanas tasya, [[bg/6/6|6.6]] * bhajanty ananya-manaso, [[bg/9/13|9.13]] * bhaktiṁ mayi parāṁ kṛtvā, [[bg/18/68|18.68]] * bhakto ’si me sakhā ceti, [[bg/4/3|4.3]] * bhaktyā mām abhijānāti, [[bg/18/55|18.55]] * bhaktyā tv ananyayā śakya, [[bg/11/54|11.54]] * bhavāmi na cirāt pārtha, [[bg/12/6-7|12.7]] * bhavān bhīṣmaś ca karṇaś ca, [[bg/1/8|1.8]] * bhavanti bhāvā bhūtānāṁ, [[bg/10/4-5|10.5]] * bhavanti sampadaṁ daivīm, [[bg/16/1-3|16.3]] * bhavāpyayau hi bhūtānāṁ, [[bg/11/2|11.2]] * bhāva-saṁśuddhir ity etat, [[bg/17/16|17.16]] * bhavaty atyāgināṁ pretya, [[bg/18/12|18.12]] * bhaviṣyāṇi ca bhūtāni, [[bg/7/26|7.26]] * bhavitā na ca me tasmād, [[bg/18/69|18.69]] * bhayād raṇād uparataṁ, [[bg/2/35|2.35]] * bhīṣma-droṇa-pramukhataḥ, [[bg/1/25|1.25]] * bhīṣmam evābhirakṣantu, [[bg/1/11|1.11]] * bhīṣmo droṇaḥ sūta-putras, [[bg/11/26-27|11.26]] * bhogaiśvarya-prasaktānāṁ, [[bg/2/44|2.44]] * bhoktāraṁ yajña-tapasāṁ, [[bg/5/29|5.29]] * bhrāmayan sarva-bhūtāni, [[bg/18/61|18.61]] * bhruvor madhye prāṇam, [[bg/8/10|8.10]] * bhūmir āpo ’nalo vāyuḥ, [[bg/7/4|7.4]] * bhuñjate te tv aghaṁ pāpā, [[bg/3/13|3.13]] * bhūta-bhartṛ ca taj jñeyaṁ, [[bg/13/17|13.17]] * bhūta-bhāvana bhūteśa, [[bg/10/15|10.15]] * bhūta-bhāvodbhava-karo, [[bg/8/3|8.3]] * bhūta-bhṛn na ca bhūta-stho, [[bg/9/5|9.5]] * bhūta-grāmaḥ sa evāyaṁ, [[bg/8/19|8.19]] * bhūta-grāmam imaṁ kṛtsnam, [[bg/9/8|9.8]] * bhūtāni yānti bhūtejyā, [[bg/9/25|9.25]] * bhūta-prakṛti-mokṣaṁ ca, [[bg/13/35|13.35]] * bhūya eva mahā-bāho, [[bg/10/1|10.1]] * bhūyaḥ kathaya tṛptir hi, [[bg/10/18|10.18]] * bījaṁ māṁ sarva-bhūtānāṁ, [[bg/7/10|7.10]] * brahma-bhūtaḥ prasannātmā, [[bg/18/54|18.54]] * brahmacaryam ahiṁsā ca, [[bg/17/14|17.14]] * brahmāgnāv apare yajñaṁ, [[bg/4/25|4.25]] * brahmaiva tena gantavyaṁ, [[bg/4/24|4.24]] * brāhmaṇa-kṣatriya-viśāṁ, [[bg/18/41|18.41]] * brahmāṇam īśaṁ, [[bg/11/15|11.15]] * brāhmaṇās tena vedāś ca, [[bg/17/23|17.23]] * brahmaṇo hi pratiṣṭhāham, [[bg/14/27|14.27]] * brahmaṇy ādhāya karmāṇi, [[bg/5/10|5.10]] * brahmārpaṇaṁ brahma havir, [[bg/4/24|4.24]] * brahma-sūtra-padaiś caiva, [[bg/13/5|13.5]] * bṛhat-sāma tathā sāmnāṁ, [[bg/10/35|10.35]] * buddhau śaraṇam anviccha, [[bg/2/49|2.49]] * buddher bhedaṁ dhṛteś caiva, [[bg/18/29|18.29]] * buddhir buddhimatām asmi, [[bg/7/10|7.10]] * buddhir jñānam asammohaḥ, [[bg/10/4-5|10.4]] * buddhi-yogam upāśritya, [[bg/18/57|18.57]] * buddhi-yukto jahātīha, [[bg/2/50|2.50]] * buddhyā viśuddhayā yukto, [[bg/18/51-53|18.51]] * buddhyā yukto yayā pārtha, [[bg/2/39|2.39]] ## C * cañcalaṁ hi manaḥ kṛṣṇa, [[bg/6/34|6.34]] * cātur-varṇyaṁ mayā sṛṣṭaṁ, [[bg/4/13|4.13]] * catur-vidhā bhajante māṁ, [[bg/7/16|7.16]] * cetasā sarva-karmāṇi, [[bg/18/57|18.57]] * chandāṁsi yasya parṇāni, [[bg/15/1|15.1]] * chinna-dvaidhā yatātmānaḥ, [[bg/5/25|5.25]] * chittvainaṁ saṁśayaṁ yogam, [[bg/4/42|4.42]] * cintām aparimeyāṁ ca, [[bg/16/11-12|16.11]] ## D * dadāmi buddhi-yogaṁ taṁ, [[bg/10/10|10.10]] * daivam evāpare yajñaṁ, [[bg/4/25|4.25]] * daivī hy eṣā guṇa-mayī, [[bg/7/14|7.14]] * daivī sampad vimokṣāya, [[bg/16/5|16.5]] * daivo vistaraśaḥ prokta, [[bg/16/6|16.6]] * dambhāhaṅkāra-saṁyuktāḥ, [[bg/17/5-6|17.5]] * dambho darpo ’bhimānaś ca, [[bg/16/4|16.4]] * daṁṣṭrā-karālāni ca te, [[bg/11/25|11.25]] * dāna-kriyāś ca vividhāḥ, [[bg/17/25|17.25]] * dānaṁ damaś ca yajñaś ca, [[bg/16/1-3|16.1]] * dānam īśvara-bhāvaś ca, [[bg/18/43|18.43]] * daṇḍo damayatām asmi, [[bg/10/38|10.38]] * darśayām āsa pārthāya, [[bg/11/9|11.9]] * dātavyam iti yad dānaṁ, [[bg/17/20|17.20]] * dayā bhūteṣv aloluptvaṁ, [[bg/16/1-3|16.2]] * dehī nityam avadhyo ’yaṁ, [[bg/2/30|2.30]] * dehino ’smin yathā dehe, [[bg/2/13|2.13]] * deśe kāle ca pātre ca, [[bg/17/20|17.20]] * devā apy asya rūpasya, [[bg/11/52|11.52]] * deva-dvija-guru-prājña-, [[bg/17/14|17.14]] * devān bhāvayatānena, [[bg/3/11|3.11]] * devān deva-yajo yānti, [[bg/7/23|7.23]] * dharma-kṣetre kuru-kṣetre, [[bg/1/1|1.1]] * dharma-saṁsthāpanārthāya, [[bg/4/8|4.8]] * dharmāviruddho bhūteṣu, [[bg/7/11|7.11]] * dharme naṣṭe kulaṁ kṛtsnam, [[bg/1/39|1.39]] * dharmyād dhi yuddhāc chreyo, [[bg/2/31|2.31]] * dhārtarāṣṭrā raṇe hanyus, [[bg/1/45|1.45]] * dhārtarāṣṭrasya durbuddher, [[bg/1/23|1.23]] * dhṛṣṭadyumno virāṭaś ca, [[bg/1/16-18|1.17]] * dhṛṣṭaketuś cekitānaḥ, [[bg/1/5|1.5]] * dhṛtyā yayā dhārayate, [[bg/18/33|18.33]] * dhūmenāvriyate vahnir, [[bg/3/38|3.38]] * dhūmo rātris tathā kṛṣṇaḥ, [[bg/8/25|8.25]] * dhyānāt karma-phala-tyāgas, [[bg/12/12|12.12]] * dhyāna-yoga-paro nityaṁ, [[bg/18/51-53|18.52]] * dhyānenātmani paśyanti, [[bg/13/25|13.25]] * dhyāyato viṣayān puṁsaḥ, [[bg/2/62|2.62]] * diśo na jāne na labhe ca, [[bg/11/25|11.25]] * divi sūrya-sahasrasya, [[bg/11/12|11.12]] * divya-mālyāmbara-dharaṁ, [[bg/11/10-11|11.11]] * divyaṁ dadāmi te cakṣuḥ, [[bg/11/8|11.8]] * dīyate ca parikliṣṭaṁ, [[bg/17/21|17.21]] * doṣair etaiḥ kula-ghnānāṁ, [[bg/1/42|1.42]] * draṣṭum icchāmi te rūpam, [[bg/11/3|11.3]] * dravya-yajñās tapo-yajñā, [[bg/4/28|4.28]] * droṇaṁ ca bhīṣmaṁ ca, [[bg/11/34|11.34]] * dṛṣṭvādbhutaṁ rūpam, [[bg/11/20|11.20]] * dṛṣṭvā hi tvāṁ, [[bg/11/24|11.24]] * dṛṣṭvā tu pāṇḍavānīkaṁ, [[bg/1/2|1.2]] * dṛṣṭvedaṁ mānuṣaṁ rūpaṁ, [[bg/11/51|11.51]] * dṛṣṭvemaṁ sva-janaṁ kṛṣṇa, [[bg/1/28|1.28]] * drupado draupadeyāś ca, [[bg/1/16-18|1.18]] * duḥkham ity eva yat karma, [[bg/18/8|18.8]] * duḥkheṣv anudvigna-manāḥ, [[bg/2/56|2.56]] * dūreṇa hy avaraṁ karma, [[bg/2/49|2.49]] * dvandvair vimuktāḥ, [[bg/15/5|15.5]] * dvau bhūta-sargau loke ’smin, [[bg/16/6|16.6]] * dvāv imau puruṣau loke, [[bg/15/16|15.16]] * dyāv ā-pṛthivyor idam, [[bg/11/20|11.20]] * dyūtaṁ chalayatām asmi, [[bg/10/36|10.36]] ## E * ekākī yata-cittātmā, [[bg/6/10|6.10]] * ekam apy āsthitaḥ samyag, [[bg/5/4|5.4]] * ekaṁ sāṅkhyaṁ ca yogaṁ ca, [[bg/5/5|5.5]] * ekatvena pṛthaktvena, [[bg/9/15|9.15]] * ekayā yāty anāvṛttim, [[bg/8/26|8.26]] * eko ’tha vāpy acyuta, [[bg/11/41-42|11.42]] * eṣā brāhmī sthitiḥ pārtha, [[bg/2/72|2.72]] * eṣā te ’bhihitā sāṅkhye, [[bg/2/39|2.39]] * eṣa tūddeśataḥ prokto, [[bg/10/40|10.40]] * etac chrutvā vacanaṁ, [[bg/11/35|11.35]] * etad buddhvā buddhimān, [[bg/15/20|15.20]] * etad dhi durlabha-taraṁ, [[bg/6/42|6.42]] * etad veditum icchāmi, [[bg/13/1-2|13.1]] * etad-yonīni bhūtāni, [[bg/7/6|7.6]] * etad yo vetti taṁ prāhuḥ, [[bg/13/1-2|13.2]] * etair vimohayaty eṣa, [[bg/3/40|3.40]] * etair vimuktaḥ kaunteya, [[bg/16/22|16.22]] * etaj jñānam iti proktam, [[bg/13/8-12|13.12]] * etāṁ dṛṣṭim avaṣṭabhya, [[bg/16/9|16.9]] * etāṁ vibhūtiṁ yogaṁ ca, [[bg/10/7|10.7]] * etan me saṁśayaṁ kṛṣṇa, [[bg/6/39|6.39]] * etān na hantum icchāmi, [[bg/1/32-35|1.34]] * etāny api tu karmāṇi, [[bg/18/6|18.6]] * etasyāhaṁ na paśyāmi, [[bg/6/33|6.33]] * etat kṣetraṁ samāsena, [[bg/13/6-7|13.7]] * evaṁ bahu-vidhā yajñā, [[bg/4/32|4.32]] * evaṁ buddheḥ paraṁ, [[bg/3/43|3.43]] * evam etad yathāttha tvam, [[bg/11/3|11.3]] * evaṁ jñātvā kṛtaṁ karma, [[bg/4/15|4.15]] * evaṁ paramparā-prāptam, [[bg/4/2|4.2]] * evaṁ pravartitaṁ cakraṁ, [[bg/3/16|3.16]] * evaṁ satata-yuktā ye, [[bg/12/1|12.1]] * evaṁ trayī-dharmam, [[bg/9/21|9.21]] * evam ukto hṛṣīkeśo, [[bg/1/24|1.24]] * evam uktvā hṛṣīkeśaṁ, [[bg/2/9|2.9]] * evam uktvārjunaḥ saṅkhye, [[bg/1/46|1.46]] * evam uktvā tato rājan, [[bg/11/9|11.9]] * evaṁ-rūpaḥ śakya ahaṁ, [[bg/11/48|11.48]] ## G * gacchanty apunar-āvṛttiṁ, [[bg/5/17|5.17]] * gām āviśya ca bhūtāni, [[bg/15/13|15.13]] * gandharvāṇāṁ citrarathaḥ, [[bg/10/26|10.26]] * gandharva-yakṣāsura-, [[bg/11/22|11.22]] * gāṇḍīvaṁ sraṁsate hastāt, [[bg/1/29|1.29]] * gata-saṅgasya muktasya, [[bg/4/23|4.23]] * gatāsūn agatāsūṁś ca, [[bg/2/11|2.11]] * gatir bhartā prabhuḥ sākṣī, [[bg/9/18|9.18]] * gṛhītvaitāni saṁyāti, [[bg/15/8|15.8]] * guṇā guṇeṣu vartanta, [[bg/3/28|3.28]] * guṇān etān atītya trīn, [[bg/14/20|14.20]] * guṇā vartanta ity evaṁ, [[bg/14/22-25|14.23]] * guṇebhyaś ca paraṁ vetti, [[bg/14/19|14.19]] * gurūn ahatvā hi, [[bg/2/5|2.5]] ## H * hanta te kathayiṣyāmi, [[bg/10/19|10.19]] * harṣāmarṣa-bhayodvegair, [[bg/12/15|12.15]] * harṣa-śokānvitaḥ kartā, [[bg/18/27|18.27]] * hato vā prāpsyasi svargaṁ, [[bg/2/37|2.37]] * hatvāpi sa imāḻ lokān, [[bg/18/17|18.17]] * hatvārtha-kāmāṁs tu gurūn, [[bg/2/5|2.5]] * hetunānena kaunteya, [[bg/9/10|9.10]] * hṛṣīkeśaṁ tadā vākyam, [[bg/1/20|1.20]] ## I * icchā dveṣaḥ sukhaṁ, [[bg/13/6-7|13.7]] * icchā-dveṣa-samutthena, [[bg/7/27|7.27]] * idam adya mayā labdham, [[bg/16/13-15|16.13]] * idam astīdam api me, [[bg/16/13-15|16.13]] * idaṁ jñānam upāśritya, [[bg/14/2|14.2]] * idaṁ śarīraṁ kaunteya, [[bg/13/1-2|13.2]] * idaṁ te nātapaskāya, [[bg/18/67|18.67]] * idaṁ tu te guhya-tamaṁ, [[bg/9/1|9.1]] * idānīm asmi saṁvṛttaḥ, [[bg/11/51|11.51]] * ihaika-sthaṁ jagat kṛtsnaṁ, [[bg/11/7|11.7]] * ihaiva tair jitaḥ sargo, [[bg/5/19|5.19]] * īhante kāma-bhogārtham, [[bg/16/11-12|16.12]] * ijyate bharata-śreṣṭha, [[bg/17/12|17.12]] * īkṣate yoga-yuktātmā, [[bg/6/29|6.29]] * imaṁ vivasvate yogaṁ, [[bg/4/1|4.1]] * indriyāṇāṁ hi caratāṁ, [[bg/2/67|2.67]] * indriyāṇāṁ manaś cāsmi, [[bg/10/22|10.22]] * indriyāṇi daśaikaṁ ca, [[bg/13/6-7|13.6]] * indriyāṇi mano buddhir, [[bg/3/40|3.40]] * indriyāṇīndriyārthebhyas, [[bg/2/58|2.58]] * indriyāṇīndriyārthebhyas, [[bg/2/68|2.68]] * indriyāṇīndriyārtheṣu, [[bg/5/8-9|5.9]] * indriyāṇi parāṇy āhur, [[bg/3/42|3.42]] * indriyāṇi pramāthīni, [[bg/2/60|2.60]] * indriyārthān vimūḍhātmā, [[bg/3/6|3.6]] * indriyārtheṣu vairāgyam, [[bg/13/8-12|13.9]] * indriyasyendriyasyārthe, [[bg/3/34|3.34]] * iṣṭān bhogān hi vo devā, [[bg/3/12|3.12]] * iṣṭo ’si me dṛḍham iti, [[bg/18/64|18.64]] * iṣubhiḥ pratiyotsyāmi, [[bg/2/4|2.4]] * īśvaraḥ sarva-bhūtānāṁ, [[bg/18/61|18.61]] * īśvaro ’ham ahaṁ bhogī, [[bg/16/13-15|16.14]] * iti guhya-tamaṁ śāstram, [[bg/15/20|15.20]] * iti kṣetraṁ tathā jñānaṁ, [[bg/13/19|13.19]] * iti māṁ yo ’bhijānāti, [[bg/4/14|4.14]] * iti matvā bhajante māṁ, [[bg/10/8|10.8]] * iti te jñānam ākhyātaṁ, [[bg/18/63|18.63]] * ity ahaṁ vāsudevasya, [[bg/18/74|18.74]] * ity arjunaṁ vāsudevas, [[bg/11/50|11.50]] ## J * jaghanya-guṇa-vṛtti-sthā, [[bg/14/18|14.18]] * jahi śatruṁ mahā-bāho, [[bg/3/43|3.43]] * janma-bandha-vinirmuktāḥ, [[bg/2/51|2.51]] * janma karma ca me divyam, [[bg/4/9|4.9]] * janma-mṛtyu-jarā-duḥkhair, [[bg/14/20|14.20]] * janma-mṛtyu-jarā-vyādhi-, [[bg/13/8-12|13.9]] * jarā-maraṇa-mokṣāya, [[bg/7/29|7.29]] * jātasya hi dhruvo mṛtyur, [[bg/2/27|2.27]] * jayo ’smi vyavasāyo ’smi, [[bg/10/36|10.36]] * jhaṣāṇāṁ makaraś cāsmi, [[bg/10/31|10.31]] * jijñāsur api yogasya, [[bg/6/44|6.44]] * jitātmanaḥ praśāntasya, [[bg/6/7|6.7]] * jīva-bhūtāṁ mahā-bāho, [[bg/7/5|7.5]] * jīvanaṁ sarva-bhūteṣu, [[bg/7/9|7.9]] * jñānāgni-dagdha-, [[bg/4/19|4.19]] * jñānāgniḥ sarva-karmāṇi, [[bg/4/37|4.37]] * jñānam āvṛtya tu tamaḥ, [[bg/14/9|14.9]] * jñānaṁ jñeyaṁ jñāna-, [[bg/13/18|13.18]] * jñānaṁ jñeyaṁ parijñātā, [[bg/18/18|18.18]] * jñānaṁ karma ca kartā ca, [[bg/18/19|18.19]] * jñānaṁ labdhvā parāṁ śāntim, [[bg/4/39|4.39]] * jñānaṁ te ’haṁ sa-vijñānam, [[bg/7/2|7.2]] * jñānaṁ vijñānam āstikyaṁ, [[bg/18/42|18.42]] * jñānaṁ vijñāna-sahitaṁ, [[bg/9/1|9.1]] * jñānaṁ yadā tadā vidyād, [[bg/14/11|14.11]] * jñāna-vijñāna-tṛptātmā, [[bg/6/8|6.8]] * jñāna-yajñena cāpy anye, [[bg/9/15|9.15]] * jñāna-yajñena tenāham, [[bg/18/70|18.70]] * jñāna-yogena sāṅkhyānāṁ, [[bg/3/3|3.3]] * jñānena tu tad ajñānaṁ, [[bg/5/16|5.16]] * jñātuṁ draṣṭuṁ ca tattvena, [[bg/11/54|11.54]] * jñātvā śāstra-vidhānoktaṁ, [[bg/16/24|16.24]] * jñeyaḥ sa nitya-sannyāsī, [[bg/5/3|5.3]] * jñeyaṁ yat tat pravakṣyāmi, [[bg/13/13|13.13]] * joṣayet sarva-karmāṇi, [[bg/3/26|3.26]] * jyāyasī cet karmaṇas te, [[bg/3/1|3.1]] * jyotiṣām api taj jyotis, [[bg/13/18|13.18]] ## K * kaccid ajñāna-sammohaḥ, [[bg/18/72|18.72]] * kaccid etac chrutaṁ pārtha, [[bg/18/72|18.72]] * kaccin nobhaya-vibhraṣṭaś, [[bg/6/38|6.38]] * kair liṅgais trīn guṇān etān, [[bg/14/21|14.21]] * kair mayā saha yoddhavyam, [[bg/1/21-22|1.22]] * kālo ’smi loka-kṣaya-kṛt, [[bg/11/32|11.32]] * kalpa-kṣaye punas tāni, [[bg/9/7|9.7]] * kāma eṣa krodha eṣa, [[bg/3/37|3.37]] * kāmaḥ krodhas tathā, [[bg/16/21|16.21]] * kāmais tais tair hṛta-jñānāḥ, [[bg/7/20|7.20]] * kāma-krodha-vimuktānāṁ, [[bg/5/26|5.26]] * kāma-krodhodbhavaṁ vegaṁ, [[bg/5/23|5.23]] * kāmam āśritya duṣpūraṁ, [[bg/16/10|16.10]] * kāma-rūpeṇa kaunteya, [[bg/3/39|3.39]] * kāmātmānaḥ svarga-parā, [[bg/2/42-43|2.43]] * kāmopabhoga-paramā, [[bg/16/11-12|16.11]] * kāmyānāṁ karmaṇāṁ, [[bg/18/2|18.2]] * kāṅkṣantaḥ karmaṇāṁ, [[bg/4/12|4.12]] * kāraṇaṁ guṇa-saṅgo ’sya, [[bg/13/22|13.22]] * karaṇaṁ karma karteti, [[bg/18/18|18.18]] * karma brahmodbhavaṁ, [[bg/3/15|3.15]] * karma caiva tad-arthīyaṁ, [[bg/17/26-27|17.27]] * karma-jaṁ buddhi-yuktā hi, [[bg/2/51|2.51]] * karma-jān viddhi tān sarvān, [[bg/4/32|4.32]] * karmaṇaḥ sukṛtasyāhuḥ, [[bg/14/16|14.16]] * karmaṇaiva hi saṁsiddhim, [[bg/3/20|3.20]] * karmāṇi pravibhaktāni, [[bg/18/41|18.41]] * karmaṇo hy api boddhavyaṁ, [[bg/4/17|4.17]] * karmaṇy abhipravṛtto ’pi, [[bg/4/20|4.20]] * karmaṇy akarma yaḥ paśyed, [[bg/4/18|4.18]] * karmaṇy evādhikāras te, [[bg/2/47|2.47]] * karmendriyaiḥ karma-yogam, [[bg/3/7|3.7]] * karmendriyāṇi saṁyamya, [[bg/3/6|3.6]] * karmibhyaś cādhiko yogī, [[bg/6/46|6.46]] * kārpaṇya-doṣopahata-, [[bg/2/7|2.7]] * karṣayantaḥ śarīra-sthaṁ, [[bg/17/5-6|17.6]] * kartavyānīti me pārtha, [[bg/18/6|18.6]] * kartuṁ necchasi yan mohāt, [[bg/18/60|18.60]] * kārya-kāraṇa-kartṛtve, [[bg/13/21|13.21]] * kāryam ity eva yat karma, [[bg/18/9|18.9]] * kāryate hy avaśaḥ karma, [[bg/3/5|3.5]] * kasmāc ca te na nameran, [[bg/11/37|11.37]] * kāśyaś ca parameṣv-āsaḥ, [[bg/1/16-18|1.17]] * kathaṁ bhīṣmam ahaṁ, [[bg/2/4|2.4]] * katham etad vijānīyāṁ, [[bg/4/4|4.4]] * kathaṁ na jñeyam asmābhiḥ, [[bg/1/37-38|1.38]] * kathaṁ sa puruṣaḥ pārtha, [[bg/2/21|2.21]] * kathaṁ vidyām ahaṁ, [[bg/10/17|10.17]] * kathayantaś ca māṁ nityaṁ, [[bg/10/9|10.9]] * kaṭv-amla-lavaṇāty-uṣṇa-, [[bg/17/8-10|17.9]] * kaunteya pratijānīhi, [[bg/9/31|9.31]] * kaviṁ purāṇam anuśāsitāram, [[bg/8/9|8.9]] * kāyena manasā buddhyā, [[bg/5/11|5.11]] * kecid vilagnā, [[bg/11/26-27|11.27]] * keśavārjunayoḥ puṇyaṁ, [[bg/18/76|18.76]] * keṣu keṣu ca bhāveṣu, [[bg/10/17|10.17]] * kim-ācāraḥ kathaṁ caitāṁs, [[bg/14/21|14.21]] * kiṁ karma kim akarmeti, [[bg/4/16|4.16]] * kiṁ no rājyena govinda, [[bg/1/32-35|1.32]] * kiṁ punar brāhmaṇāḥ puṇyā, [[bg/9/33|9.33]] * kiṁ tad brahma kim, [[bg/8/1|8.1]] * kirīṭinaṁ gadinaṁ cakra-, [[bg/11/46|11.46]] * kirīṭinaṁ gadinaṁ cakriṇaṁ, [[bg/11/17|11.17]] * kīrtiḥ śrīr vāk ca, [[bg/10/34|10.34]] * klaibyaṁ mā sma gamaḥ pārtha, [[bg/2/3|2.3]] * kleśo ’dhikataras teṣām, [[bg/12/5|12.5]] * kriyate bahulāyāsaṁ, [[bg/18/24|18.24]] * kriyate tad iha proktaṁ, [[bg/17/18|17.18]] * kriyā-viśeṣa-bahulāṁ, [[bg/2/42-43|2.43]] * krodhād bhavati sammohaḥ, [[bg/2/63|2.63]] * kṛpayā parayāviṣṭo, [[bg/1/27|1.27]] * kṛṣi-go-rakṣya-vāṇijyaṁ, [[bg/18/44|18.44]] * kṣaraḥ sarvāṇi bhūtāni, [[bg/15/16|15.16]] * kṣetra-jñaṁ cāpi māṁ, [[bg/13/3|13.3]] * kṣetra-kṣetrajña-saṁyogāt, [[bg/13/27|13.27]] * kṣetra-kṣetrajñayor evam, [[bg/13/35|13.35]] * kṣetra-kṣetrajñayor jñānaṁ, [[bg/13/3|13.3]] * kṣetraṁ kṣetrī tathā, [[bg/13/34|13.34]] * kṣipāmy ajasram aśubhān, [[bg/16/19|16.19]] * kṣipraṁ bhavati dharmātmā, [[bg/9/31|9.31]] * kṣipraṁ hi mānuṣe loke, [[bg/4/12|4.12]] * kṣudraṁ hṛdaya-daurbalyaṁ, [[bg/2/3|2.3]] * kula-kṣaya-kṛtaṁ doṣaṁ, [[bg/1/37-38|1.37]] * kula-kṣaya-kṛtaṁ doṣaṁ, [[bg/1/37-38|1.38]] * kula-kṣaye praṇaśyanti, [[bg/1/39|1.39]] * kuru karmaiva tasmāt tvaṁ, [[bg/4/15|4.15]] * kuryād vidvāṁs tathāsaktaś, [[bg/3/25|3.25]] * kutas tvā kaśmalam idaṁ, [[bg/2/2|2.2]] ## L * labhante brahma-nirvāṇam, [[bg/5/25|5.25]] * labhate ca tataḥ kāmān, [[bg/7/22|7.22]] * lelihyase grasamānaḥ, [[bg/11/30|11.30]] * lipyate na sa pāpena, [[bg/5/10|5.10]] * lobhaḥ pravṛttir ārambhaḥ, [[bg/14/12|14.12]] * loka-saṅgraham evāpi, [[bg/3/20|3.20]] * loke ’smin dvi-vidhā niṣṭhā, [[bg/3/3|3.3]] ## M * mac-cittaḥ sarva-durgāṇi, [[bg/18/58|18.58]] * mac-cittā mad-gata-prāṇā, [[bg/10/9|10.9]] * mad-anugrahāya paramaṁ, [[bg/11/1|11.1]] * mad-artham api karmāṇi, [[bg/12/10|12.10]] * mad-bhakta etad vijñāya, [[bg/13/19|13.19]] * mad-bhāvā mānasā jātā, [[bg/10/6|10.6]] * mādhavaḥ pāṇḍavaś caiva, [[bg/1/14|1.14]] * mahā-bhūtāny ahaṅkāro, [[bg/13/6-7|13.6]] * maharṣayaḥ sapta pūrve, [[bg/10/6|10.6]] * maharṣīṇāṁ bhṛgur ahaṁ, [[bg/10/25|10.25]] * mahāśano mahā-pāpmā, [[bg/3/37|3.37]] * mahātmānas tu māṁ pārtha, [[bg/9/13|9.13]] * mā karma-phala-hetur bhūr, [[bg/2/47|2.47]] * mama dehe guḍākeśa, [[bg/11/7|11.7]] * mamaivāṁśo jīva-loke, [[bg/15/7|15.7]] * māmakāḥ pāṇḍavāś caiva, [[bg/1/1|1.1]] * mām aprāpyaiva kaunteya, [[bg/16/20|16.20]] * mām ātma-para-deheṣu, [[bg/16/18|16.18]] * mama vartmānuvartante, [[bg/3/23|3.23]] * mama vartmānuvartante, [[bg/4/11|4.11]] * mama yonir mahad brahma, [[bg/14/3|14.3]] * māṁ caivāntaḥ śarīra-sthaṁ, [[bg/17/5-6|17.6]] * māṁ ca yo ’vyabhicāreṇa, [[bg/14/26|14.26]] * mām evaiṣyasi satyaṁ te, [[bg/18/65|18.65]] * mām evaiṣyasi yuktvaivam, [[bg/9/34|9.34]] * mām eva ye prapadyante, [[bg/7/14|7.14]] * māṁ hi pārtha vyapāśritya, [[bg/9/32|9.32]] * mām upetya punar janma, [[bg/8/15|8.15]] * mām upetya tu kaunteya, [[bg/8/16|8.16]] * manaḥ-prasādaḥ, [[bg/17/16|17.16]] * manaḥ saṁyamya mac-citto, [[bg/6/13-14|6.14]] * manaḥ-ṣaṣṭhānīndriyāṇi, [[bg/15/7|15.7]] * mānāpamānayos tulyas, [[bg/14/22-25|14.25]] * manasaivendriya-grāmaṁ, [[bg/6/24|6.24]] * manasas tu parā buddhir, [[bg/3/42|3.42]] * man-manā bhava mad-bhakto, [[bg/9/34|9.34]] * man-manā bhava mad-bhakto, [[bg/18/65|18.65]] * mantro ’ham aham evājyam, [[bg/9/16|9.16]] * manuṣyāṇāṁ sahasreṣu, [[bg/7/3|7.3]] * manyase yadi tac chakyaṁ, [[bg/11/4|11.4]] * marīcir marutām asmi, [[bg/10/21|10.21]] * māsānāṁ mārga-śīrṣo ’ham, [[bg/10/35|10.35]] * mā śucaḥ sampadaṁ daivīm, [[bg/16/5|16.5]] * mā te vyathā mā ca, [[bg/11/49|11.49]] * mat-karma-kṛn mat-paramo, [[bg/11/55|11.55]] * mat-prasādād avāpnoti, [[bg/18/56|18.56]] * mātrā-sparśās tu kaunteya, [[bg/2/14|2.14]] * mat-sthāni sarva-bhūtāni, [[bg/9/4|9.4]] * matta eveti tān viddhi, [[bg/7/12|7.12]] * mattaḥ parataraṁ nānyat, [[bg/7/7|7.7]] * mātulāḥ śvaśurāḥ pautrāḥ, [[bg/1/32-35|1.34]] * maunaṁ caivāsmi, [[bg/10/38|10.38]] * mayādhyakṣeṇa prakṛtiḥ, [[bg/9/10|9.10]] * mayā hatāṁs tvaṁ jahi mā, [[bg/11/34|11.34]] * mayaivaite nihatāḥ, [[bg/11/33|11.33]] * mayā prasannena, [[bg/11/47|11.47]] * mayā tatam idaṁ sarvaṁ, [[bg/9/4|9.4]] * māyayāpahṛta-jñānā, [[bg/7/15|7.15]] * mayi cānanya-yogena, [[bg/13/8-12|13.11]] * mayi sarvam idaṁ protaṁ, [[bg/7/7|7.7]] * mayi sarvāṇi karmāṇi, [[bg/3/30|3.30]] * mayy arpita-mano-buddhir, [[bg/8/7|8.7]] * mayy arpita-mano-buddhir, [[bg/12/13-14|12.14]] * mayy āsakta-manāḥ pārtha, [[bg/7/1|7.1]] * mayy āveśya mano ye māṁ, [[bg/12/2|12.2]] * mayy eva mana ādhatsva, [[bg/12/8|12.8]] * mithyaiṣa vyavasāyas te, [[bg/18/59|18.59]] * moghāśā mogha-karmāṇo, [[bg/9/12|9.12]] * mohād ārabhyate karma, [[bg/18/25|18.25]] * mohād gṛhītvāsad-grāhān, [[bg/16/10|16.10]] * mohāt tasya parityāgas, [[bg/18/7|18.7]] * mohitaṁ nābhijānāti, [[bg/7/13|7.13]] * mṛgāṇāṁ ca mṛgendro, [[bg/10/30|10.30]] * mṛtyuḥ sarva-haraś cāham, [[bg/10/34|10.34]] * mūḍha-grāheṇātmano yat, [[bg/17/19|17.19]] * mūḍho ’yaṁ nābhijānāti, [[bg/7/25|7.25]] * mukta-saṅgo ’nahaṁ-vādī, [[bg/18/26|18.26]] * munīnām apy ahaṁ vyāsaḥ, [[bg/10/37|10.37]] * mūrdhny ādhāyātmanaḥ, [[bg/8/12|8.12]] ## N * nabhaḥ-spṛśaṁ dīptam, [[bg/11/24|11.24]] * nabhaś ca pṛthivīṁ caiva, [[bg/1/19|1.19]] * nābhinandati na dveṣṭi, [[bg/2/57|2.57]] * na buddhi-bhedaṁ janayed, [[bg/3/26|3.26]] * na cābhāvayataḥ śāntir, [[bg/2/66|2.66]] * na cainaṁ kledayanty āpo, [[bg/2/23|2.23]] * na caitad vidmaḥ kataran, [[bg/2/6|2.6]] * na caiva na bhaviṣyāmaḥ, [[bg/2/12|2.12]] * na ca māṁ tāni karmāṇi, [[bg/9/9|9.9]] * na ca mat-sthāni bhūtāni, [[bg/9/5|9.5]] * na ca śaknomy avasthātuṁ, [[bg/1/30|1.30]] * na ca sannyasanād eva, [[bg/3/4|3.4]] * na ca śreyo ’nupaśyāmi, [[bg/1/31|1.31]] * na cāśuśrūṣave vācyaṁ, [[bg/18/67|18.67]] * na cāsya sarva-bhūteṣu, [[bg/3/18|3.18]] * na ca tasmān manuṣyeṣu, [[bg/18/69|18.69]] * na cāti-svapna-śīlasya, [[bg/6/16|6.16]] * nādatte kasyacit pāpaṁ, [[bg/5/15|5.15]] * na dveṣṭi sampravṛttāni, [[bg/14/22-25|14.22]] * na dveṣṭy akuśalaṁ karma, [[bg/18/10|18.10]] * nāhaṁ prakāśaḥ sarvasya, [[bg/7/25|7.25]] * nāhaṁ vedair na tapasā, [[bg/11/53|11.53]] * na hi deha-bhṛtā śakyaṁ, [[bg/18/11|18.11]] * na hi jñānena sadṛśaṁ, [[bg/4/38|4.38]] * na hi kalyāṇa-kṛt kaścid, [[bg/6/40|6.40]] * na hi kaścit kṣaṇam api, [[bg/3/5|3.5]] * na hinasty ātmanātmānaṁ, [[bg/13/29|13.29]] * na hi prapaśyāmi, [[bg/2/8|2.8]] * na hi te bhagavan vyaktiṁ, [[bg/10/14|10.14]] * na hy asannyasta-saṅkalpo, [[bg/6/2|6.2]] * nainaṁ chindanti śastrāṇi, [[bg/2/23|2.23]] * naiṣkarmya-siddhiṁ, [[bg/18/49|18.49]] * naite sṛtī pārtha jānan, [[bg/8/27|8.27]] * naiva kiñcit karomīti, [[bg/5/8-9|5.8]] * naiva tasya kṛtenārtho, [[bg/3/18|3.18]] * na jāyate mriyate vā kadācin, [[bg/2/20|2.20]] * na kāṅkṣe vijayaṁ kṛṣṇa, [[bg/1/31|1.31]] * na karmaṇām anārambhān, [[bg/3/4|3.4]] * na karma-phala-saṁyogaṁ, [[bg/5/14|5.14]] * na kartṛtvaṁ na karmāṇi, [[bg/5/14|5.14]] * nakulaḥ sahadevaś ca, [[bg/1/16-18|1.16]] * namaḥ purastād atha, [[bg/11/40|11.40]] * na māṁ duṣkṛtino mūḍhāḥ, [[bg/7/15|7.15]] * na māṁ karmāṇi limpanti, [[bg/4/14|4.14]] * namaskṛtvā bhūya evāha, [[bg/11/35|11.35]] * namasyantaś ca māṁ bhaktyā, [[bg/9/14|9.14]] * na me pārthāsti kartavyaṁ, [[bg/3/22|3.22]] * na me viduḥ sura-gaṇāḥ, [[bg/10/2|10.2]] * namo namas te ’stu, [[bg/11/39|11.39]] * nānā-śastra-praharaṇāḥ, [[bg/1/9|1.9]] * nānavāptam avāptavyaṁ, [[bg/3/22|3.22]] * nānā-vidhāni divyāni, [[bg/11/5|11.5]] * nāntaṁ na madhyaṁ, [[bg/11/16|11.16]] * nānto ’sti mama divyānāṁ, [[bg/10/40|10.40]] * nānyaṁ guṇebhyaḥ kartāraṁ, [[bg/14/19|14.19]] * nāpnuvanti mahātmānaḥ, [[bg/8/15|8.15]] * na prahṛṣyet priyaṁ prāpya, [[bg/5/20|5.20]] * narake niyataṁ vāso, [[bg/1/43|1.43]] * na rūpam asyeha, [[bg/15/3-4|15.3]] * na sa siddhim avāpnoti, [[bg/16/23|16.23]] * nāsato vidyate bhāvo, [[bg/2/16|2.16]] * na śaucaṁ nāpi cācāro, [[bg/16/7|16.7]] * nāśayāmy ātma-bhāva-stho, [[bg/10/11|10.11]] * nāsti buddhir ayuktasya, [[bg/2/66|2.66]] * naṣṭo mohaḥ smṛtir labdhā, [[bg/18/73|18.73]] * na tad asti pṛthivyāṁ vā, [[bg/18/40|18.40]] * na tad asti vinā yat syān, [[bg/10/39|10.39]] * na tad bhāsayate sūryo, [[bg/15/6|15.6]] * na tu mām abhijānanti, [[bg/9/24|9.24]] * na tu māṁ śakyase draṣṭum, [[bg/11/8|11.8]] * na tv evāhaṁ jātu nāsaṁ, [[bg/2/12|2.12]] * na tvat-samo ’sty, [[bg/11/43|11.43]] * nāty-aśnatas tu yogo ’sti, [[bg/6/16|6.16]] * nāty-ucchritaṁ nāti-nīcaṁ, [[bg/6/11-12|6.11]] * nava-dvāre pure dehī, [[bg/5/13|5.13]] * na veda-yajñādhyayanair, [[bg/11/48|11.48]] * na vimuñcati durmedhā, [[bg/18/35|18.35]] * nāyakā mama sainyasya, [[bg/1/7|1.7]] * nāyaṁ loko ’sti na paro, [[bg/4/40|4.40]] * nāyaṁ loko ’sty ayajñasya, [[bg/4/31|4.31]] * na yotsya iti govindam, [[bg/2/9|2.9]] * nehābhikrama-nāśo ’sti, [[bg/2/40|2.40]] * nibadhnanti mahā-bāho, [[bg/14/5|14.5]] * nidrālasya-pramādotthaṁ, [[bg/18/39|18.39]] * nihatya dhārtarāṣṭrān naḥ, [[bg/1/32-35|1.35]] * nimittāni ca paśyāmi, [[bg/1/30|1.30]] * nindantas tava sāmarthyaṁ, [[bg/2/36|2.36]] * nirāśīr nirmamo bhūtvā, [[bg/3/30|3.30]] * nirāśīr yata-cittātmā, [[bg/4/21|4.21]] * nirdoṣaṁ hi samaṁ brahma, [[bg/5/19|5.19]] * nirdvandvo hi mahā-bāho, [[bg/5/3|5.3]] * nirdvandvo nitya-sattva-stho, [[bg/2/45|2.45]] * nirmamo nirahaṅkāraḥ, [[bg/2/71|2.71]] * nirmamo nirahaṅkāraḥ, [[bg/12/13-14|12.13]] * nirmāna-mohā jita-saṅga-, [[bg/15/5|15.5]] * nirvairaḥ sarva-bhūteṣu, [[bg/11/55|11.55]] * niścayaṁ śṛṇu me tatra, [[bg/18/4|18.4]] * nispṛhaḥ sarva-kāmebhyo, [[bg/6/18|6.18]] * nityaḥ sarva-gataḥ sthāṇur, [[bg/2/24|2.24]] * nityaṁ ca sama-cittatvam, [[bg/13/8-12|13.10]] * nivasiṣyasi mayy eva, [[bg/12/8|12.8]] * niyataṁ kuru karma tvaṁ, [[bg/3/8|3.8]] * niyataṁ saṅga-rahitam, [[bg/18/23|18.23]] * niyatasya tu sannyāsaḥ, [[bg/18/7|18.7]] * nyāyyaṁ vā viparītaṁ vā, [[bg/18/15|18.15]] ## O * oṁ ity ekākṣaraṁ brahma, [[bg/8/13|8.13]] * oṁ tat sad iti nirdeśo, [[bg/17/23|17.23]] ## P * pañcaitāni mahā-bāho, [[bg/18/13-14|18.13]] * pāñcajanyaṁ hṛṣīkeśo, [[bg/1/15|1.15]] * pāpam evāśrayed asmān, [[bg/1/36|1.36]] * pāpmānaṁ prajahi hy enaṁ, [[bg/3/41|3.41]] * paraṁ bhāvam ajānanto, [[bg/9/11|9.11]] * paraṁ bhāvam ajānanto, [[bg/7/24|7.24]] * paraṁ bhūyaḥ pravakṣyāmi, [[bg/14/1|14.1]] * paraṁ brahma paraṁ, [[bg/10/12-13|10.12]] * paramaṁ puruṣaṁ divyaṁ, [[bg/8/8|8.8]] * paramātmeti cāpy ukto, [[bg/13/23|13.23]] * parasparaṁ bhāvayantaḥ, [[bg/3/11|3.11]] * paras tasmāt tu bhāvo ’nyo, [[bg/8/20|8.20]] * parasyotsādanārthaṁ vā, [[bg/17/19|17.19]] * paricaryātmakaṁ karma, [[bg/18/44|18.44]] * pariṇāme viṣam iva, [[bg/18/38|18.38]] * paritrāṇāya sādhūnāṁ, [[bg/4/8|4.8]] * pārtha naiveha nāmutra, [[bg/6/40|6.40]] * paryāptaṁ tv idam eteṣāṁ, [[bg/1/10|1.10]] * paśyādityān vasūn rudrān, [[bg/11/6|11.6]] * paśyaitāṁ pāṇḍu-putrāṇām, [[bg/1/3|1.3]] * paśya me pārtha rūpāṇi, [[bg/11/5|11.5]] * paśyāmi devāṁs tava, [[bg/11/15|11.15]] * paśyāmi tvāṁ dīpta-hutāśa-, [[bg/11/19|11.19]] * paśyāmi tvāṁ durnirīkṣyaṁ, [[bg/11/17|11.17]] * paśyañ śṛṇvan spṛśañ jighrann, [[bg/5/8-9|5.8]] * paśyaty akṛta-buddhitvān, [[bg/18/16|18.16]] * patanti pitaro hy eṣāṁ, [[bg/1/41|1.41]] * patraṁ puṣpaṁ phalaṁ, [[bg/9/26|9.26]] * pauṇḍraṁ dadhmau mahā-, [[bg/1/15|1.15]] * pavanaḥ pavatām asmi, [[bg/10/31|10.31]] * pitāham asya jagato, [[bg/9/17|9.17]] * pitāsi lokasya carācarasya, [[bg/11/43|11.43]] * piteva putrasya sakheva, [[bg/11/44|11.44]] * pitṝṇām aryamā cāsmi, [[bg/10/29|10.29]] * prabhavaḥ pralayaḥ sthānaṁ, [[bg/9/18|9.18]] * prabhavanty ugra-karmāṇaḥ, [[bg/16/9|16.9]] * prādhānyataḥ kuru-śreṣṭha, [[bg/10/19|10.19]] * prahlādaś cāsmi daityānāṁ, [[bg/10/30|10.30]] * prajahāti yadā kāmān, [[bg/2/55|2.55]] * prajanaś cāsmi kandarpaḥ, [[bg/10/28|10.28]] * prakāśaṁ ca pravṛttiṁ ca, [[bg/14/22-25|14.22]] * prakṛteḥ kriyamāṇāni, [[bg/3/27|3.27]] * prakṛter guṇa-sammūḍhāḥ, [[bg/3/29|3.29]] * prakṛtiṁ puruṣaṁ caiva, [[bg/13/1-2|13.1]] * prakṛtiṁ puruṣaṁ caiva, [[bg/13/20|13.20]] * prakṛtiṁ svām adhiṣṭhāya, [[bg/4/6|4.6]] * prakṛtiṁ svām avaṣṭabhya, [[bg/9/8|9.8]] * prakṛtiṁ yānti bhūtāni, [[bg/3/33|3.33]] * prakṛtyaiva ca karmāṇi, [[bg/13/30|13.30]] * pralapan visṛjan gṛhṇann, [[bg/5/8-9|5.9]] * pramādālasya-nidrābhis, [[bg/14/8|14.8]] * pramāda-mohau tamaso, [[bg/14/17|14.17]] * praṇamya śirasā devaṁ, [[bg/11/14|11.14]] * prāṇāpāna-gatī ruddhvā, [[bg/4/29|4.29]] * prāṇāpāna-samāyuktaḥ, [[bg/15/14|15.14]] * prāṇāpānau samau kṛtvā, [[bg/5/27-28|5.27]] * praṇavaḥ sarva-vedeṣu, [[bg/7/8|7.8]] * prāpya puṇya-kṛtāṁ lokān, [[bg/6/41|6.41]] * prasāde sarva-duḥkhānāṁ, [[bg/2/65|2.65]] * prasaktāḥ kāma-bhogeṣu, [[bg/16/16|16.16]] * prasaṅgena phalākāṅkṣī, [[bg/18/34|18.34]] * prasanna-cetaso hy āśu, [[bg/2/65|2.65]] * praśānta-manasaṁ hy enaṁ, [[bg/6/27|6.27]] * praśāntātmā vigata-bhīr, [[bg/6/13-14|6.14]] * praśaste karmaṇi tathā, [[bg/17/26-27|17.26]] * pratyakṣāvagamaṁ, [[bg/9/2|9.2]] * pravartante vidhānoktāḥ, [[bg/17/24|17.24]] * pravṛtte śastra-sampāte, [[bg/1/20|1.20]] * pravṛttiṁ ca nivṛttiṁ ca, [[bg/16/7|16.7]] * pravṛttiṁ ca nivṛttiṁ ca, [[bg/18/30|18.30]] * prayāṇa-kāle ca kathaṁ, [[bg/8/2|8.2]] * prayāṇa-kāle manasācalena, [[bg/8/10|8.10]] * prayāṇa-kāle ’pi ca māṁ, [[bg/7/30|7.30]] * prayātā yānti taṁ kālaṁ, [[bg/8/23|8.23]] * prayatnād yatamānas tu, [[bg/6/45|6.45]] * pretān bhūta-gaṇāṁś cānye, [[bg/17/4|17.4]] * priyo hi jñānino ’tyartham, [[bg/7/17|7.17]] * procyamānam aśeṣeṇa, [[bg/18/29|18.29]] * procyate guṇa-saṅkhyāne, [[bg/18/19|18.19]] * pṛthaktvena tu yaj jñānaṁ, [[bg/18/21|18.21]] * puṇyo gandhaḥ pṛthivyāṁ ca, [[bg/7/9|7.9]] * purodhasāṁ ca, [[bg/10/24|10.24]] * purujit kuntibhojaś ca, [[bg/1/5|1.5]] * puruṣaḥ prakṛti-stho hi, [[bg/13/22|13.22]] * puruṣaḥ sa paraḥ pārtha, [[bg/8/22|8.22]] * puruṣaḥ sukha-duḥkhānāṁ, [[bg/13/21|13.21]] * puruṣaṁ śāśvataṁ divyam, [[bg/10/12-13|10.12]] * pūrvābhyāsena tenaiva, [[bg/6/44|6.44]] * puṣṇāmi cauṣadhīḥ sarvāḥ, [[bg/15/13|15.13]] ## R * rāga-dveṣa-vimuktais tu, [[bg/2/64|2.64]] * rāgī karma-phala-prepsur, [[bg/18/27|18.27]] * rajaḥ sattvaṁ tamaś caiva, [[bg/14/10|14.10]] * rājan saṁsmṛtya saṁsmṛtya, [[bg/18/76|18.76]] * rajasas tu phalaṁ duḥkham, [[bg/14/16|14.16]] * rajasi pralayaṁ gatvā, [[bg/14/15|14.15]] * rajas tamaś cābhibhūya, [[bg/14/10|14.10]] * rajasy etāni jāyante, [[bg/14/12|14.12]] * rāja-vidyā rāja-guhyaṁ, [[bg/9/2|9.2]] * rajo rāgātmakaṁ viddhi, [[bg/14/7|14.7]] * rakṣāṁsi bhītāni diśo, [[bg/11/36|11.36]] * rākṣasīm āsurīṁ caiva, [[bg/9/12|9.12]] * rasa-varjaṁ raso ’py asya, [[bg/2/59|2.59]] * raso ’ham apsu kaunteya, [[bg/7/8|7.8]] * rasyāḥ snigdhāḥ sthirā hṛdyā, [[bg/17/8-10|17.8]] * rātriṁ yuga-sahasrāntāṁ, [[bg/8/17|8.17]] * rātry-āgame pralīyante, [[bg/8/18|8.18]] * rātry-āgame ’vaśaḥ pārtha, [[bg/8/19|8.19]] * ṛṣibhir bahudhā gītaṁ, [[bg/13/5|13.5]] * ṛte ’pi tvāṁ na bhaviṣyanti, [[bg/11/32|11.32]] * rudrādityā vasavo ye, [[bg/11/22|11.22]] * rudrāṇāṁ śaṅkaraś cāsmi, [[bg/10/23|10.23]] * rūpaṁ mahat te bahu, [[bg/11/23|11.23]] ## S * śabdādīn viṣayāṁs tyaktvā, [[bg/18/51-53|18.51]] * śabdādīn viṣayān anya, [[bg/4/26|4.26]] * sa brahma-yoga-yuktātmā, [[bg/5/21|5.21]] * sa buddhimān manuṣyeṣu, [[bg/4/18|4.18]] * sa ca yo yat-prabhāvaś ca, [[bg/13/4|13.4]] * sad-bhāve sādhu-bhāve ca, [[bg/17/26-27|17.26]] * sādhibhūtādhidaivaṁ māṁ, [[bg/7/30|7.30]] * sādhur eva sa mantavyaḥ, [[bg/9/30|9.30]] * sādhuṣv api ca pāpeṣu, [[bg/6/9|6.9]] * sadṛśaṁ ceṣṭate svasyāḥ, [[bg/3/33|3.33]] * sa evāyaṁ mayā te ’dya, [[bg/4/3|4.3]] * sa ghoṣo dhārtarāṣṭrāṇāṁ, [[bg/1/19|1.19]] * sa guṇān samatītyaitān, [[bg/14/26|14.26]] * saha-jaṁ karma kaunteya, [[bg/18/48|18.48]] * sahasaivābhyahanyanta, [[bg/1/13|1.13]] * sahasra-yuga-paryantam, [[bg/8/17|8.17]] * saha-yajñāḥ prajāḥ sṛṣṭvā, [[bg/3/10|3.10]] * sa kāleneha mahatā, [[bg/4/2|4.2]] * sakheti matvā prasabhaṁ, [[bg/11/41-42|11.41]] * śaknotīhaiva yaḥ soḍhuṁ, [[bg/5/23|5.23]] * sa kṛtvā rājasaṁ tyāgaṁ, [[bg/18/8|18.8]] * saktāḥ karmaṇy avidvāṁso, [[bg/3/25|3.25]] * śakya evaṁ-vidho draṣṭuṁ, [[bg/11/53|11.53]] * samādhāv acalā buddhis, [[bg/2/53|2.53]] * sama-duḥkha-sukhaḥ, [[bg/14/22-25|14.24]] * sama-duḥkha-sukhaṁ, [[bg/2/15|2.15]] * samaḥ sarveṣu bhūteṣu, [[bg/18/54|18.54]] * samaḥ śatrau ca mitre ca, [[bg/12/18-19|12.18]] * samaḥ siddhāv asiddhau ca, [[bg/4/22|4.22]] * samaṁ kāya-śiro-grīvaṁ, [[bg/6/13-14|6.13]] * samaṁ paśyan hi sarvatra, [[bg/13/29|13.29]] * samaṁ sarveṣu bhūteṣu, [[bg/13/28|13.28]] * samāsenaiva kaunteya, [[bg/18/50|18.50]] * sambhavaḥ sarva-bhūtānāṁ, [[bg/14/3|14.3]] * sambhāvitasya cākīrtir, [[bg/2/34|2.34]] * śamo damas tapaḥ śaucaṁ, [[bg/18/42|18.42]] * samo ’haṁ sarva-bhūteṣu, [[bg/9/29|9.29]] * samprekṣya nāsikāgraṁ svaṁ, [[bg/6/13-14|6.13]] * saṁvādam imam aśrauṣam, [[bg/18/74|18.74]] * śanaiḥ śanair uparamed, [[bg/6/25|6.25]] * saṅgaṁ tyaktvā phalaṁ caiva, [[bg/18/9|18.9]] * saṅgāt sañjāyate kāmaḥ, [[bg/2/62|2.62]] * sa niścayena yoktavyo, [[bg/6/24|6.24]] * saṅkalpa-prabhavān kāmāṁs, [[bg/6/24|6.24]] * saṅkarasya ca kartā syām, [[bg/3/24|3.24]] * saṅkaro narakāyaiva, [[bg/1/41|1.41]] * sāṅkhya-yogau pṛthag bālāḥ, [[bg/5/4|5.4]] * sāṅkhye kṛtānte proktāni, [[bg/18/13-14|18.13]] * sanniyamyendriya-grāmaṁ, [[bg/12/3-4|12.4]] * sannyāsaḥ karma-yogaś ca, [[bg/5/2|5.2]] * sannyāsaṁ karmaṇāṁ kṛṣṇa, [[bg/5/1|5.1]] * sannyāsas tu mahā-bāho, [[bg/5/6|5.6]] * sannyāsasya mahā-bāho, [[bg/18/1|18.1]] * sannyāsa-yoga-yuktātmā, [[bg/9/28|9.28]] * śāntiṁ nirvāṇa-paramāṁ, [[bg/6/15|6.15]] * santuṣṭaḥ satataṁ yogī, [[bg/12/13-14|12.14]] * sargāṇām ādir antaś ca, [[bg/10/32|10.32]] * sarge ’pi nopajāyante, [[bg/14/2|14.2]] * śārīraṁ kevalaṁ karma, [[bg/4/21|4.21]] * śarīraṁ yad avāpnoti, [[bg/15/8|15.8]] * śarīra-stho ’pi kaunteya, [[bg/13/32|13.32]] * śarīra-vāṅ-manobhir yat, [[bg/18/15|18.15]] * śarīra-yātrāpi ca te, [[bg/3/8|3.8]] * sarva-bhūtāni kaunteya, [[bg/9/7|9.7]] * sarva-bhūtāni sammohaṁ, [[bg/7/27|7.27]] * sarva-bhūta-stham ātmānaṁ, [[bg/6/29|6.29]] * sarva-bhūta-sthitaṁ yo māṁ, [[bg/6/31|6.31]] * sarva-bhūtātma-bhūtātmā, [[bg/5/7|5.7]] * sarva-bhūteṣu yenaikaṁ, [[bg/18/20|18.20]] * sarva-dharmān parityajya, [[bg/18/66|18.66]] * sarva-dvārāṇi saṁyamya, [[bg/8/12|8.12]] * sarva-dvāreṣu dehe ’smin, [[bg/14/11|14.11]] * sarva-guhyatamaṁ bhūyaḥ, [[bg/18/64|18.64]] * sarva-jñāna-vimūḍhāṁs tān, [[bg/3/32|3.32]] * sarva-karmāṇi manasā, [[bg/5/13|5.13]] * sarva-karmāṇy api sadā, [[bg/18/56|18.56]] * sarva-karma-phala-tyāgaṁ, [[bg/12/11|12.11]] * sarva-karma-phala-tyāgaṁ, [[bg/18/2|18.2]] * sarvam etad ṛtaṁ manye, [[bg/10/14|10.14]] * sarvaṁ jñāna-plavenaiva, [[bg/4/36|4.36]] * sarvaṁ karmākhilaṁ pārtha, [[bg/4/33|4.33]] * sarvāṇīndriya-karmāṇi, [[bg/4/27|4.27]] * sarvārambhā hi doṣeṇa, [[bg/18/48|18.48]] * sarvārambha-parityāgī, [[bg/12/16|12.16]] * sarvārambha-parityāgī, [[bg/14/22-25|14.25]] * sarvārthān viparītāṁś ca, [[bg/18/32|18.32]] * sarva-saṅkalpa-sannyāsī, [[bg/6/4|6.4]] * sarvāścarya-mayaṁ devam, [[bg/11/10-11|11.11]] * sarvasya cāhaṁ hṛdi, [[bg/15/15|15.15]] * sarvasya dhātāram acintya-, [[bg/8/9|8.9]] * sarvataḥ pāṇi-pādaṁ tat, [[bg/13/14|13.14]] * sarvataḥ śrutimal loke, [[bg/13/14|13.14]] * sarvathā vartamāno ’pi, [[bg/6/31|6.31]] * sarvathā vartamāno ’pi, [[bg/13/24|13.24]] * sarvatra-gam acintyaṁ ca, [[bg/12/3-4|12.3]] * sarvatrāvasthito dehe, [[bg/13/33|13.33]] * sarva-yoniṣu kaunteya, [[bg/14/4|14.4]] * sarvendriya-guṇābhāsaṁ, [[bg/13/15|13.15]] * sarve ’py ete yajña-vido, [[bg/4/30|4.30]] * sa sannyāsī ca yogī ca, [[bg/6/1|6.1]] * sa sarva-vid bhajati māṁ, [[bg/15/19|15.19]] * śāśvatasya ca dharmasya, [[bg/14/27|14.27]] * satataṁ kīrtayanto māṁ, [[bg/9/14|9.14]] * sa tayā śraddhayā yuktas, [[bg/7/22|7.22]] * satkāra-māna-pūjārthaṁ, [[bg/17/18|17.18]] * sattvaṁ prakṛti-jair, [[bg/18/40|18.40]] * sattvaṁ rajas tama iti, [[bg/14/5|14.5]] * sattvaṁ sukhe sañjayati, [[bg/14/9|14.9]] * sattvānurūpā sarvasya, [[bg/17/3|17.3]] * sattvāt sañjāyate jñānaṁ, [[bg/14/17|14.17]] * sāttvikī rājasī caiva, [[bg/17/2|17.2]] * saubhadraś ca mahā-bāhuḥ, [[bg/1/16-18|1.18]] * saubhadro draupadeyāś ca, [[bg/1/6|1.6]] * śauryaṁ tejo dhṛtir, [[bg/18/43|18.43]] * sa yat pramāṇaṁ kurute, [[bg/3/21|3.21]] * sa yogī brahma-nirvāṇaṁ, [[bg/5/24|5.24]] * senānīnām ahaṁ skandaḥ, [[bg/10/24|10.24]] * senayor ubhayor madhye, [[bg/1/21-22|1.21]] * senayor ubhayor madhye, [[bg/1/24|1.24]] * senayor ubhayor madhye, [[bg/2/10|2.10]] * sīdanti mama gātrāṇi, [[bg/1/28|1.28]] * siddhiṁ prāpto yathā, [[bg/18/50|18.50]] * siddhy-asiddhyoḥ samo, [[bg/2/48|2.48]] * siddhy-asiddhyor nirvikāraḥ, [[bg/18/26|18.26]] * siṁha-nādaṁ vinadyoccaiḥ, [[bg/1/12|1.12]] * śītoṣṇa-sukha-duḥkheṣu, [[bg/6/7|6.7]] * śītoṣṇa-sukha-duḥkheṣu, [[bg/12/18-19|12.18]] * smṛti-bhraṁśād buddhi-nāśo, [[bg/2/63|2.63]] * so ’pi muktaḥ śubhāl, [[bg/18/71|18.71]] * so ’vikalpena yogena, [[bg/10/7|10.7]] * sparśān kṛtvā bahir, [[bg/5/27-28|5.27]] * śraddadhānā mat-paramā, [[bg/12/20|12.20]] * śraddhā-mayo ’yaṁ puruṣo, [[bg/17/3|17.3]] * śraddhāvāḻ labhate jñānaṁ, [[bg/4/39|4.39]] * śraddhāvān anasūyaś ca, [[bg/18/71|18.71]] * śraddhāvān bhajate yo māṁ, [[bg/6/47|6.47]] * śraddhāvanto ’nasūyanto, [[bg/3/31|3.31]] * śraddhā-virahitaṁ yajñaṁ, [[bg/17/13|17.13]] * śraddhayā parayā taptaṁ, [[bg/17/17|17.17]] * śraddhayā parayopetās, [[bg/12/2|12.2]] * śreyān dravya-mayād yajñāj, [[bg/4/33|4.33]] * śreyān sva-dharmo viguṇaḥ, [[bg/3/35|3.35]] * śreyān sva-dharmo viguṇaḥ, [[bg/18/47|18.47]] * śreyo hi jñānam abhyāsāj, [[bg/12/12|12.12]] * śrotrādīnīndriyāṇy anye, [[bg/4/26|4.26]] * śrotraṁ cakṣuḥ sparśanaṁ, [[bg/15/9|15.9]] * śruti-vipratipannā te, [[bg/2/53|2.53]] * sthāne hṛṣīkeśa tava, [[bg/11/36|11.36]] * sthira-buddhir asammūḍho, [[bg/5/20|5.20]] * sthita-dhīḥ kiṁ prabhāṣeta, [[bg/2/54|2.54]] * sthita-prajñasya kā bhāṣā, [[bg/2/54|2.54]] * sthito ’smi gata-sandehaḥ, [[bg/18/73|18.73]] * sthitvāsyām anta-kāle ’pi, [[bg/2/72|2.72]] * strīṣu duṣṭāsu vārṣṇeya, [[bg/1/40|1.40]] * striyo vaiśyās tathā śūdrās, [[bg/9/32|9.32]] * śubhāśubha-parityāgī, [[bg/12/17|12.17]] * śubhāśubha-phalair evaṁ, [[bg/9/28|9.28]] * śucau deśe pratiṣṭhāpya, [[bg/6/11-12|6.11]] * śucīnāṁ śrīmatāṁ gehe, [[bg/6/41|6.41]] * su-durdarśam idaṁ rūpaṁ, [[bg/11/52|11.52]] * suhṛdaṁ sarva-bhūtānāṁ, [[bg/5/29|5.29]] * suhṛn-mitrāry-udāsīna-, [[bg/6/9|6.9]] * sukha-duḥkhe same kṛtvā, [[bg/2/38|2.38]] * sukham ātyantikaṁ yat tad, [[bg/6/20-23|6.21]] * sukhaṁ duḥkhaṁ bhavo, [[bg/10/4-5|10.4]] * sukhaṁ tv idānīṁ, [[bg/18/36-37|18.36]] * sukhaṁ vā yadi vā, [[bg/6/32|6.32]] * sukha-saṅgena badhnāti, [[bg/14/6|14.6]] * sukhena brahma-, [[bg/6/28|6.28]] * sukhinaḥ kṣatriyāḥ pārtha, [[bg/2/32|2.32]] * śukla-kṛṣṇe gatī hy ete, [[bg/8/26|8.26]] * sūkṣmatvāt tad avijñeyaṁ, [[bg/13/16|13.16]] * śuni caiva śva-pāke ca, [[bg/5/18|5.18]] * svabhāva-jena kaunteya, [[bg/18/60|18.60]] * svabhāva-niyataṁ karma, [[bg/18/47|18.47]] * sva-dharmam api cāvekṣya, [[bg/2/31|2.31]] * sva-dharme nidhanaṁ śreyaḥ, [[bg/3/35|3.35]] * svādhyāyābhyasanaṁ caiva, [[bg/17/15|17.15]] * svādhyāya-jñāna-yajñāś ca, [[bg/4/28|4.28]] * sva-janaṁ hi kathaṁ hatvā, [[bg/1/36|1.36]] * sva-karmaṇā tam, [[bg/18/46|18.46]] * sva-karma-nirataḥ siddhiṁ, [[bg/18/45|18.45]] * sv-alpam apy asya, [[bg/2/40|2.40]] * svastīty uktvā maharṣi-, [[bg/11/21|11.21]] * śvaśurān suhṛdaś caiva, [[bg/1/26|1.26]] * svayam evātmanātmānaṁ, [[bg/10/15|10.15]] * sve sve karmaṇy abhirataḥ, [[bg/18/45|18.45]] ## T * tac ca saṁsmṛtya saṁsmṛtya, [[bg/18/77|18.77]] * tadā gantāsi nirvedaṁ, [[bg/2/52|2.52]] * tad ahaṁ bhakty-upahṛtam, [[bg/9/26|9.26]] * tad-arthaṁ karma kaunteya, [[bg/3/9|3.9]] * tad asya harati prajñāṁ, [[bg/2/67|2.67]] * tad-buddhayas tad-ātmānas, [[bg/5/17|5.17]] * tad ekaṁ vada niścitya, [[bg/3/2|3.2]] * tad eva me darśaya deva, [[bg/11/45|11.45]] * tad ity anabhisandhāya, [[bg/17/25|17.25]] * tadottama-vidāṁ lokān, [[bg/14/14|14.14]] * tadvat kāmā yaṁ praviśanti, [[bg/2/70|2.70]] * tad viddhi praṇipātena, [[bg/4/34|4.34]] * ta ime ’vasthitā yuddhe, [[bg/1/32-35|1.33]] * tair dattān apradāyaibhyo, [[bg/3/12|3.12]] * tamas tv ajñāna-jaṁ viddhi, [[bg/14/8|14.8]] * tamasy etāni jāyante, [[bg/14/13|14.13]] * tam eva cādyaṁ, [[bg/15/3-4|15.4]] * tam eva śaraṇaṁ gaccha, [[bg/18/62|18.62]] * taṁ tam evaiti kaunteya, [[bg/8/6|8.6]] * taṁ taṁ niyamam āsthāya, [[bg/7/20|7.20]] * taṁ tathā kṛpayāviṣṭam, [[bg/2/1|2.1]] * taṁ vidyād duḥkha-saṁyoga-, [[bg/6/20-23|6.23]] * tān ahaṁ dviṣataḥ krūrān, [[bg/16/19|16.19]] * tān akṛtsna-vido mandān, [[bg/3/29|3.29]] * tāni sarvāṇi saṁyamya, [[bg/2/61|2.61]] * tan nibadhnāti kaunteya, [[bg/14/7|14.7]] * tān samīkṣya sa kaunteyaḥ, [[bg/1/27|1.27]] * tāny ahaṁ veda sarvāṇi, [[bg/4/5|4.5]] * tapāmy aham ahaṁ varṣaṁ, [[bg/9/19|9.19]] * tapasvibhyo ’dhiko yogī, [[bg/6/46|6.46]] * tāsāṁ brahma mahad yonir, [[bg/14/4|14.4]] * tasmāc chāstraṁ pramāṇaṁ, [[bg/16/24|16.24]] * tasmād ajñāna-sambhūtaṁ, [[bg/4/42|4.42]] * tasmād aparihārye ’rthe, [[bg/2/27|2.27]] * tasmād asaktaḥ satataṁ, [[bg/3/19|3.19]] * tasmād evaṁ viditvainaṁ, [[bg/2/25|2.25]] * tasmād oṁ ity udāhṛtya, [[bg/17/24|17.24]] * tasmād uttiṣṭha kaunteya, [[bg/2/37|2.37]] * tasmād yasya mahā-bāho, [[bg/2/68|2.68]] * tasmād yogāya yujyasva, [[bg/2/50|2.50]] * tasmān nārhā vayaṁ, [[bg/1/36|1.36]] * tasmāt praṇamya, [[bg/11/44|11.44]] * tasmāt sarva-gataṁ brahma, [[bg/3/15|3.15]] * tasmāt sarvāṇi bhūtāni, [[bg/2/30|2.30]] * tasmāt sarveṣu kāleṣu, [[bg/8/7|8.7]] * tasmāt sarveṣu kāleṣu, [[bg/8/27|8.27]] * tasmāt tvam indriyāṇy ādau, [[bg/3/41|3.41]] * tasmāt tvam uttiṣṭha yaśo, [[bg/11/33|11.33]] * tasyāhaṁ na praṇaśyāmi, [[bg/6/30|6.30]] * tasyāhaṁ nigrahaṁ manye, [[bg/6/34|6.34]] * tasyāhaṁ su-labhaḥ pārtha, [[bg/8/14|8.14]] * tasya kartāram api māṁ, [[bg/4/13|4.13]] * tasya sañjanayan harṣaṁ, [[bg/1/12|1.12]] * tasya tasyācalāṁ śraddhāṁ, [[bg/7/21|7.21]] * tata eva ca vistāraṁ, [[bg/13/31|13.31]] * tataḥ padaṁ tat, [[bg/15/3-4|15.4]] * tataḥ śaṅkhāś ca, [[bg/1/13|1.13]] * tataḥ sa vismayāviṣṭo, [[bg/11/14|11.14]] * tataḥ sva-dharmaṁ, [[bg/2/33|2.33]] * tataḥ śvetair hayair yukte, [[bg/1/14|1.14]] * tatas tato niyamyaitad, [[bg/6/26|6.26]] * tathā dehāntara-prāptir, [[bg/2/13|2.13]] * tathaiva nāśāya viśanti, [[bg/11/29|11.29]] * tathāpi tvaṁ mahā-bāho, [[bg/2/26|2.26]] * tathā pralīnas tamasi, [[bg/14/15|14.15]] * tathā śarīrāṇi vihāya jīrṇāny, [[bg/2/22|2.22]] * tathā sarvāṇi bhūtāni, [[bg/9/6|9.6]] * tathā tavāmī nara-loka-vīrā, [[bg/11/28|11.28]] * tat kiṁ karmaṇi ghore māṁ, [[bg/3/1|3.1]] * tat kṣetraṁ yac ca yādṛk ca, [[bg/13/4|13.4]] * tato māṁ tattvato jñātvā, [[bg/18/55|18.55]] * tato yuddhāya yujyasva, [[bg/2/38|2.38]] * tat-prasādāt parāṁ śāntiṁ, [[bg/18/62|18.62]] * tatra cāndramasaṁ jyotir, [[bg/8/25|8.25]] * tatraikāgraṁ manaḥ kṛtvā, [[bg/6/11-12|6.12]] * tatraika-sthaṁ jagat, [[bg/11/13|11.13]] * tatraivaṁ sati kartāram, [[bg/18/16|18.16]] * tatrāpaśyat sthitān pārthaḥ, [[bg/1/26|1.26]] * tatra prayātā gacchanti, [[bg/8/24|8.24]] * tatra sattvaṁ nirmalatvāt, [[bg/14/6|14.6]] * tatra śrīr vijayo bhūtir, [[bg/18/78|18.78]] * tatra taṁ buddhi-saṁyogaṁ, [[bg/6/43|6.43]] * tat sukhaṁ sāttvikaṁ, [[bg/18/36-37|18.37]] * tat svayaṁ yoga-saṁsiddhaḥ, [[bg/4/38|4.38]] * tat tad evāvagaccha tvaṁ, [[bg/10/41|10.41]] * tat te karma pravakṣyāmi, [[bg/4/16|4.16]] * tattva-vit tu mahā-bāho, [[bg/3/28|3.28]] * tāvān sarveṣu vedeṣu, [[bg/2/46|2.46]] * tayor na vaśam āgacchet, [[bg/3/34|3.34]] * tayos tu karma-sannyāsāt, [[bg/5/2|5.2]] * te brahma tad viduḥ, [[bg/7/29|7.29]] * te dvandva-moha-nirmuktā, [[bg/7/28|7.28]] * tejaḥ kṣamā dhṛtiḥ śaucam, [[bg/16/1-3|16.3]] * tejobhir āpūrya jagat, [[bg/11/30|11.30]] * tejo-mayaṁ viśvam, [[bg/11/47|11.47]] * tenaiva rūpeṇa catur-, [[bg/11/46|11.46]] * te ’pi cātitaranty eva, [[bg/13/26|13.26]] * te ’pi mām eva kaunteya, [[bg/9/23|9.23]] * te prāpnuvanti mām eva, [[bg/12/3-4|12.4]] * te puṇyam āsādya, [[bg/9/20|9.20]] * teṣām āditya-vaj jñānaṁ, [[bg/5/16|5.16]] * teṣām ahaṁ samuddhartā, [[bg/12/6-7|12.7]] * teṣām evānukampārtham, [[bg/10/11|10.11]] * teṣāṁ jñānī nitya-yukta, [[bg/7/17|7.17]] * teṣāṁ niṣṭhā tu kā kṛṣṇa, [[bg/17/1|17.1]] * teṣāṁ nityābhiyuktānāṁ, [[bg/9/22|9.22]] * teṣāṁ satata-yuktānāṁ, [[bg/10/10|10.10]] * te taṁ bhuktvā svarga-lokaṁ, [[bg/9/21|9.21]] * trai-guṇya-viṣayā vedā, [[bg/2/45|2.45]] * trai-vidyā māṁ soma-pāḥ, [[bg/9/20|9.20]] * tribhir guṇa-mayair bhāvair, [[bg/7/13|7.13]] * tri-vidhā bhavati śraddhā, [[bg/17/2|17.2]] * tri-vidhaṁ narakasyedaṁ, [[bg/16/21|16.21]] * tulya-nindā-stutir maunī, [[bg/12/18-19|12.19]] * tulya-priyāpriyo dhīras, [[bg/14/22-25|14.24]] * tvad-anyaḥ saṁśayasyāsya, [[bg/6/39|6.39]] * tvam ādi-devaḥ puruṣaḥ, [[bg/11/38|11.38]] * tvam akṣaraṁ paramaṁ, [[bg/11/18|11.18]] * tvam avyayaḥ śāśvata-, [[bg/11/18|11.18]] * tvattaḥ kamala-patrākṣa, [[bg/11/2|11.2]] * tyāgasya ca hṛṣīkeśa, [[bg/18/1|18.1]] * tyāgī sattva-samāviṣṭo, [[bg/18/10|18.10]] * tyāgo hi puruṣa-vyāghra, [[bg/18/4|18.4]] * tyājyaṁ doṣa-vad ity eke, [[bg/18/3|18.3]] * tyaktvā dehaṁ punar janma, [[bg/4/9|4.9]] * tyaktvā karma-phalāsaṅgaṁ, [[bg/4/20|4.20]] ## U * ubhau tau na vijānīto, [[bg/2/19|2.19]] * ubhayor api dṛṣṭo ’ntas, [[bg/2/16|2.16]] * uccaiḥśravasam aśvānāṁ, [[bg/10/27|10.27]] * ucchiṣṭam api cāmedhyaṁ, [[bg/17/8-10|17.10]] * udārāḥ sarva evaite, [[bg/7/18|7.18]] * udāsīna-vad āsīnam, [[bg/9/9|9.9]] * udāsīna-vad āsīno, [[bg/14/22-25|14.23]] * uddhared ātmanātmānaṁ, [[bg/6/5|6.5]] * upadekṣyanti te jñānaṁ, [[bg/4/34|4.34]] * upadraṣṭānumantā ca, [[bg/13/23|13.23]] * upaiti śānta-rajasaṁ, [[bg/6/27|6.27]] * upaviśyāsane yuñjyād, [[bg/6/11-12|6.12]] * ūrdhvaṁ gacchanti, [[bg/14/18|14.18]] * ūrdhva-mūlam adhaḥ, [[bg/15/1|15.1]] * utkrāmantaṁ sthitaṁ vāpi, [[bg/15/10|15.10]] * utsādyante jāti-dharmāḥ, [[bg/1/42|1.42]] * utsanna-kula-dharmāṇāṁ, [[bg/1/43|1.43]] * utsīdeyur ime lokā, [[bg/3/24|3.24]] * uttamaḥ puruṣas tv anyaḥ, [[bg/15/17|15.17]] * uvāca pārtha paśyaitān, [[bg/1/25|1.25]] ## V * vaktrāṇi te tvaramāṇā, [[bg/11/26-27|11.27]] * vaktum arhasy aśeṣeṇa, [[bg/10/16|10.16]] * vāsāṁsi jīrṇāni yathā, [[bg/2/22|2.22]] * vaśe hi yasyendriyāṇi, [[bg/2/61|2.61]] * vāsudevaḥ sarvam iti, [[bg/7/19|7.19]] * vasūnāṁ pāvakaś cāsmi, [[bg/10/23|10.23]] * vaśyātmanā tu yatatā, [[bg/6/36|6.36]] * vāyur yamo ’gnir varuṇaḥ, [[bg/11/39|11.39]] * vedāhaṁ samatītāni, [[bg/7/26|7.26]] * vedaiś ca sarvair aham, [[bg/15/15|15.15]] * vedānāṁ sāma-vedo ’smi, [[bg/10/22|10.22]] * veda-vāda-ratāḥ pārtha, [[bg/2/42-43|2.42]] * vedāvināśinaṁ nityaṁ, [[bg/2/21|2.21]] * vedeṣu yajñeṣu tapaḥsu, [[bg/8/28|8.28]] * vedyaṁ pavitram oṁ-kāra, [[bg/9/17|9.17]] * vepathuś ca śarīre me, [[bg/1/29|1.29]] * vettāsi vedyaṁ ca, [[bg/11/38|11.38]] * vetti sarveṣu bhūteṣu, [[bg/18/21|18.21]] * vetti yatra na caivāyaṁ, [[bg/6/20-23|6.21]] * vidhi-hīnam asṛṣṭānnaṁ, [[bg/17/13|17.13]] * vidyā-vinaya-sampanne, [[bg/5/18|5.18]] * vigatecchā-bhaya-krodho, [[bg/5/27-28|5.28]] * vihāya kāmān yaḥ sarvān, [[bg/2/71|2.71]] * vijñātum icchāmi, [[bg/11/31|11.31]] * vikārāṁś ca guṇāṁś caiva, [[bg/13/20|13.20]] * vimṛśyaitad aśeṣeṇa, [[bg/18/63|18.63]] * vimucya nirmamaḥ śānto, [[bg/18/51-53|18.53]] * vimūḍhā nānupaśyanti, [[bg/15/10|15.10]] * vināśam avyayasyāsya, [[bg/2/17|2.17]] * vinaśyatsv avinaśyantaṁ, [[bg/13/28|13.28]] * viṣādī dīrgha-sūtrī ca, [[bg/18/28|18.28]] * viṣayā vinivartante, [[bg/2/59|2.59]] * viṣayendriya-saṁyogād, [[bg/18/38|18.38]] * viṣīdantam idaṁ vākyam, [[bg/2/1|2.1]] * vismayo me mahān rājan, [[bg/18/77|18.77]] * visṛjya sa-śaraṁ cāpaṁ, [[bg/1/46|1.46]] * viṣṭabhyāham idaṁ, [[bg/10/42|10.42]] * vistareṇātmano yogaṁ, [[bg/10/18|10.18]] * vīta-rāga-bhaya-krodhā, [[bg/4/10|4.10]] * vīta-rāga-bhaya-krodhaḥ, [[bg/2/56|2.56]] * vivasvān manave prāha, [[bg/4/1|4.1]] * vividhāś ca pṛthak ceṣṭā, [[bg/18/13-14|18.14]] * vivikta-deśa-sevitvam, [[bg/13/8-12|13.11]] * vivikta-sevī laghv-āśī, [[bg/18/51-53|18.52]] * vṛṣṇīnāṁ vāsudevo ’smi, [[bg/10/37|10.37]] * vyāmiśreṇeva vākyena, [[bg/3/2|3.2]] * vyapeta-bhīḥ prīta-manāḥ, [[bg/11/49|11.49]] * vyāsa-prasādāc chrutavān, [[bg/18/75|18.75]] * vyavasāyātmikā buddhiḥ, [[bg/2/44|2.44]] * vyavasāyātmikā buddhir, [[bg/2/41|2.41]] * vyūḍhāṁ drupada-putreṇa, [[bg/1/3|1.3]] ## Y * yābhir vibhūtibhir lokān, [[bg/10/16|10.16]] * yac candramasi yac cāgnau, [[bg/15/12|15.12]] * yac cāpi sarva-bhūtānāṁ, [[bg/10/39|10.39]] * yac cāvahāsārtham asat-, [[bg/11/41-42|11.42]] * yac chreya etayor ekaṁ, [[bg/5/1|5.1]] * yac chreyaḥ syān niścitaṁ, [[bg/2/7|2.7]] * yadā bhūta-pṛthag-bhāvam, [[bg/13/31|13.31]] * yad āditya-gataṁ tejo, [[bg/15/12|15.12]] * yad agre cānubandhe ca, [[bg/18/39|18.39]] * yad ahaṅkāram āśritya, [[bg/18/59|18.59]] * yadā hi nendriyārtheṣu, [[bg/6/4|6.4]] * yad akṣaraṁ veda-vido, [[bg/8/11|8.11]] * yadā saṁharate cāyaṁ, [[bg/2/58|2.58]] * yadā sattve pravṛddhe tu, [[bg/14/14|14.14]] * yadā te moha-kalilaṁ, [[bg/2/52|2.52]] * yadā viniyataṁ cittam, [[bg/6/18|6.18]] * yadā yadā hi dharmasya, [[bg/4/7|4.7]] * yad gatvā na nivartante, [[bg/15/6|15.6]] * yadi bhāḥ sadṛśī sā syād, [[bg/11/12|11.12]] * yad icchanto brahmacaryaṁ, [[bg/8/11|8.11]] * yadi hy ahaṁ na varteyaṁ, [[bg/3/23|3.23]] * yadi mām apratīkāram, [[bg/1/45|1.45]] * yad rājya-sukha-lobhena, [[bg/1/44|1.44]] * yadṛcchā-lābha-santuṣṭo, [[bg/4/22|4.22]] * yadṛcchayā copapannaṁ, [[bg/2/32|2.32]] * yad yad ācarati śreṣṭhas, [[bg/3/21|3.21]] * yad yad vibhūtimat sattvaṁ, [[bg/10/41|10.41]] * yady apy ete na paśyanti, [[bg/1/37-38|1.37]] * ya enaṁ vetti hantāraṁ, [[bg/2/19|2.19]] * ya evaṁ vetti puruṣaṁ, [[bg/13/24|13.24]] * yaḥ paśyati tathātmānam, [[bg/13/30|13.30]] * yaḥ prayāti sa mad-bhāvaṁ, [[bg/8/5|8.5]] * yaḥ prayāti tyajan dehaṁ, [[bg/8/13|8.13]] * yaḥ sarvatrānabhisnehas, [[bg/2/57|2.57]] * yaḥ sa sarveṣu bhūteṣu, [[bg/8/20|8.20]] * yaḥ śāstra-vidhim utsṛjya, [[bg/16/23|16.23]] * ya idaṁ paramaṁ guhyaṁ, [[bg/18/68|18.68]] * yajante nāma-yajñais te, [[bg/16/17|16.17]] * yajante sāttvikā devān, [[bg/17/4|17.4]] * yaj jñātvā munayaḥ sarve, [[bg/14/1|14.1]] * yaj jñātvā na punar moham, [[bg/4/35|4.35]] * yaj jñātvā neha bhūyo ’nyaj, [[bg/7/2|7.2]] * yajña-dāna-tapaḥ-karma, [[bg/18/3|18.3]] * yajña-dāna-tapaḥ-karma, [[bg/18/5|18.5]] * yajñād bhavati parjanyo, [[bg/3/14|3.14]] * yajñānāṁ japa-yajño, [[bg/10/25|10.25]] * yajñārthāt karmaṇo ’nyatra, [[bg/3/9|3.9]] * yajña-śiṣṭāmṛta-bhujo, [[bg/4/30|4.30]] * yajña-śiṣṭāśinaḥ santo, [[bg/3/13|3.13]] * yajñas tapas tathā dānaṁ, [[bg/17/7|17.7]] * yajñāyācarataḥ karma, [[bg/4/23|4.23]] * yajñe tapasi dāne ca, [[bg/17/26-27|17.27]] * yajño dānaṁ tapaś caiva, [[bg/18/5|18.5]] * yakṣye dāsyāmi modiṣya, [[bg/16/13-15|16.15]] * yaṁ hi na vyathayanty ete, [[bg/2/15|2.15]] * yām imāṁ puṣpitāṁ, [[bg/2/42-43|2.42]] * yaṁ labdhvā cāparaṁ, [[bg/6/20-23|6.22]] * yaṁ prāpya na nivartante, [[bg/8/21|8.21]] * yaṁ sannyāsam iti prāhur, [[bg/6/2|6.2]] * yaṁ yaṁ vāpi smaran, [[bg/8/6|8.6]] * yān eva hatvā na jijīviṣāmas, [[bg/2/6|2.6]] * yā niśā sarva-bhūtānāṁ, [[bg/2/69|2.69]] * yānti deva-vratā devān, [[bg/9/25|9.25]] * yas tu karma-phala-tyāgī, [[bg/18/11|18.11]] * yas tv ātma-ratir eva syād, [[bg/3/17|3.17]] * yas tv indriyāṇi manasā, [[bg/3/7|3.7]] * yasmān nodvijate loko, [[bg/12/15|12.15]] * yasmāt kṣaram atīto ’ham, [[bg/15/18|15.18]] * yasmin sthito na duḥkhena, [[bg/6/20-23|6.22]] * yaṣṭavyam eveti manaḥ, [[bg/17/11|17.11]] * yasyāṁ jāgrati bhūtāni, [[bg/2/69|2.69]] * yasya nāhaṅkṛto bhāvo, [[bg/18/17|18.17]] * yasyāntaḥ-sthāni bhūtāni, [[bg/8/22|8.22]] * yasya sarve samārambhāḥ, [[bg/4/19|4.19]] * yataḥ pravṛttir bhūtānāṁ, [[bg/18/46|18.46]] * yatanto ’py akṛtātmāno, [[bg/15/11|15.11]] * yatanto yoginaś cainaṁ, [[bg/15/11|15.11]] * yatatām api siddhānāṁ, [[bg/7/3|7.3]] * yatate ca tato bhūyaḥ, [[bg/6/43|6.43]] * yatato hy api kaunteya, [[bg/2/60|2.60]] * yāta-yāmaṁ gata-rasaṁ, [[bg/17/8-10|17.10]] * yatendriya-mano-buddhir, [[bg/5/27-28|5.28]] * yathā dīpo nivāta-stho, [[bg/6/19|6.19]] * yathaidhāṁsi samiddho, [[bg/4/37|4.37]] * yathākāśa-sthito nityaṁ, [[bg/9/6|9.6]] * yathā nadīnāṁ bahavo, [[bg/11/28|11.28]] * yathā pradīptaṁ jvalanaṁ, [[bg/11/29|11.29]] * yathā prakāśayaty ekaḥ, [[bg/13/34|13.34]] * yathā sarva-gataṁ, [[bg/13/33|13.33]] * yatholbenāvṛto garbhas, [[bg/3/38|3.38]] * yat karoṣi yad aśnāsi,[[bg/9/27|9.27]] * yato yato niścalati, [[bg/6/26|6.26]] * yatra caivātmanātmānaṁ, [[bg/6/20-23|6.20]] * yatra kāle tv anāvṛttim, [[bg/8/23|8.23]] * yatra yogeśvaraḥ kṛṣṇo, [[bg/18/78|18.78]] * yatroparamate cittaṁ, [[bg/6/20-23|6.20]] * yat sāṅkhyaiḥ prāpyate, [[bg/5/5|5.5]] * yat tad agre viṣam iva, [[bg/18/36-37|18.37]] * yat tapasyasi kaunteya, [[bg/9/27|9.27]] * yat te ’haṁ prīyamāṇāya, [[bg/10/1|10.1]] * yat tu kāmepsunā karma, [[bg/18/24|18.24]] * yat tu kṛtsna-vad ekasmin, [[bg/18/22|18.22]] * yat tu pratyupakārārthaṁ, [[bg/17/21|17.21]] * yat tvayoktaṁ vacas tena, [[bg/11/1|11.1]] * yāvad etān nirīkṣe ’haṁ, [[bg/1/21-22|1.21]] * yāvān artha uda-pāne, [[bg/2/46|2.46]] * yāvat sañjāyate kiñcit, [[bg/13/27|13.27]] * yayā dharmam adharmaṁ, [[bg/18/31|18.31]] * yayā svapnaṁ bhayaṁ, [[bg/18/35|18.35]] * yayā tu dharma-kāmārthān, [[bg/18/34|18.34]] * ye bhajanti tu māṁ bhaktyā, [[bg/9/29|9.29]] * ye caiva sāttvikā bhāvā, [[bg/7/12|7.12]] * ye cāpy akṣaram avyaktaṁ, [[bg/12/1|12.1]] * ye hi saṁsparśa-jā bhogā, [[bg/5/22|5.22]] * ye me matam idaṁ nityam, [[bg/3/31|3.31]] * yena bhūtāny aśeṣāṇi, [[bg/4/35|4.35]] * ye ’py anya-devatā-bhaktā, [[bg/9/23|9.23]] * yeṣām arthe kāṅkṣitaṁ no, [[bg/1/32-35|1.32]] * yeṣāṁ ca tvaṁ bahu-mato, [[bg/2/35|2.35]] * yeṣāṁ tv anta-gataṁ pāpaṁ, [[bg/7/28|7.28]] * ye śāstra-vidhim utsṛjya, [[bg/17/1|17.1]] * ye tu dharmāmṛtam idaṁ, [[bg/12/20|12.20]] * ye tu sarvāṇi karmāṇi, [[bg/12/6-7|12.6]] * ye tv akṣaram anirdeśyam, [[bg/12/3-4|12.3]] * ye tv etad abhyasūyanto, [[bg/3/32|3.32]] * ye yathā māṁ prapadyante, [[bg/4/11|4.11]] * yogaṁ yogeśvarāt kṛṣṇāt, [[bg/18/75|18.75]] * yogārūḍhasya tasyaiva, [[bg/6/3|6.3]] * yoga-sannyasta-karmāṇaṁ, [[bg/4/41|4.41]] * yoga-sthaḥ kuru karmāṇi, [[bg/2/48|2.48]] * yoga-yukto munir brahma, [[bg/5/6|5.6]] * yoga-yukto viśuddhātmā, [[bg/5/7|5.7]] * yogenāvyabhicāriṇyā, [[bg/18/33|18.33]] * yogeśvara tato me tvaṁ, [[bg/11/4|11.4]] * yoginaḥ karma kurvanti, [[bg/5/11|5.11]] * yoginām api sarveṣāṁ, [[bg/6/47|6.47]] * yogino yata-cittasya, [[bg/6/19|6.19]] * yogī yuñjīta satatam, [[bg/6/10|6.10]] * yo loka-trayam āviśya, [[bg/15/17|15.17]] * yo mām ajam anādiṁ ca, [[bg/10/3|10.3]] * yo mām evam asammūḍho, [[bg/15/19|15.19]] * yo māṁ paśyati sarvatra, [[bg/6/30|6.30]] * yo na hṛṣyati na dveṣṭi, [[bg/12/17|12.17]] * yo ’ntaḥ-sukho ’ntar-ārāmas, [[bg/5/24|5.24]] * yotsyamānān avekṣe ’haṁ, [[bg/1/23|1.23]] * yo ’yaṁ yogas tvayā proktaḥ, [[bg/6/33|6.33]] * yo yo yāṁ yāṁ tanuṁ, [[bg/7/21|7.21]] * yudhāmanyuś ca vikrānta, [[bg/1/6|1.6]] * yuktāhāra-vihārasya, [[bg/6/17|6.17]] * yuktaḥ karma-phalaṁ, [[bg/5/12|5.12]] * yukta ity ucyate yogī, [[bg/6/8|6.8]] * yukta-svapnāvabodhasya, [[bg/6/17|6.17]] * yuñjann evaṁ sadātmānaṁ, [[bg/6/15|6.15]] * yuñjann evaṁ sadātmānaṁ, [[bg/6/28|6.28]] * yuyudhāno virāṭaś ca, [[bg/1/4|1.4]]