# Bg. 11.29 > यथा प्रदीप्तं ज्वलनं पतङ्गा > विशन्ति नाशाय समृद्धवेगाः । > तथैव नाशाय विशन्ति लोकास्- > तवापि वक्त्राणि समृद्धवेगाः ॥२९॥ ## Text > yathā pradīptaṁ jvalanaṁ pataṅgā > viśanti nāśāya samṛddha-vegāḥ > tathaiva nāśāya viśanti lokās > tavāpi vaktrāṇi samṛddha-vegāḥ ## Synonyms *yathā*—as; *pradīptam*—blazing; *jvalanam*—fire; *pataṅgāḥ*—moths; *viśanti*—enters; *nāśāya*—destruction; *samṛddha*—full; *vegāḥ*—speed; *tathā* *eva*—similarly; *nāśāya*—for destruction; *viśanti*—entering; *lokāḥ*—all people; *tava*—unto You; *api*—also; *vaktrāṇi*—in the mouths; *samṛddha*-*vegāḥ*—with full speed. ## Translation **I see all people rushing with full speed into Your mouths as moths dash into a blazing fire.**