# Bg. 11.29
> यथा प्रदीप्तं ज्वलनं पतङ्गा
> विशन्ति नाशाय समृद्धवेगाः ।
> तथैव नाशाय विशन्ति लोकास्-
> तवापि वक्त्राणि समृद्धवेगाः ॥२९॥
## Text
> yathā pradīptaṁ jvalanaṁ pataṅgā
> viśanti nāśāya samṛddha-vegāḥ
> tathaiva nāśāya viśanti lokās
> tavāpi vaktrāṇi samṛddha-vegāḥ
## Synonyms
*yathā*—as; *pradīptam*—blazing; *jvalanam*—fire; *pataṅgāḥ*—moths; *viśanti*—enters; *nāśāya*—destruction; *samṛddha*—full; *vegāḥ*—speed; *tathā* *eva*—similarly; *nāśāya*—for destruction; *viśanti*—entering; *lokāḥ*—all people; *tava*—unto You; *api*—also; *vaktrāṇi*—in the mouths; *samṛddha*-*vegāḥ*—with full speed.
## Translation
**I see all people rushing with full speed into Your mouths as moths dash into a blazing fire.**