# Bg. 11.18 > त्वमक्षरं परमं वेदितव्यं > त्वमस्य विश्वस्य परं निधानम् । > त्वमव्ययः शाश्वतधर्मगोप्ता > सनातनस्त्वं पुरुषो मतो मे ॥१८॥ ## Text > tvam akṣaraṁ paramaṁ veditavyaṁ > tvam asya viśvasya paraṁ nidhānam > tvam avyayaḥ śāśvata-dharma-goptā > sanātanas tvaṁ puruṣo mato me ## Synonyms *tvam*—You; *akṣaram*—inexhaustible; *paramam*—supreme; *veditavyam*—to be understood; *tvam*—You; *asya*—of this; *viśvasya*—of the universe; *param*—supreme; *nidhānam*—basis; *tvam*—You are; *avyayaḥ*—inexhaustible; *śāśvata*-*dharma*-*goptā*—maintainer of the eternal religion; *sanātanaḥ*—eternal; *tvam*—You; *puruṣaḥ*—Supreme Personality; *mataḥ* *me*—is my opinion. ## Translation **You are the supreme primal objective; You are the best in all the universes; You are inexhaustible, and You are the oldest; You are the maintainer of religion, the eternal Personality of Godhead.**