# Bg. 1.6 > युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । > सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६॥ ## Text > yudhāmanyuś ca vikrānta > uttamaujāś ca vīryavān > saubhadro draupadeyāś ca > sarva eva mahā-rathāḥ ## Synonyms *yudhāmanyuḥ*—Yudhāmanyu; *ca*—and; *vikrāntaḥ*—mighty; *uttamaujāḥ*—Uttamaujā; *ca*—and; *vīryavān*—very powerful; *saubhadraḥ*—the son of Subhadrā; *draupadeyāḥ*—the sons of Draupadī; *ca*—and; *sarve*—all; *eva*—certainly; *mahā*-*rathāḥ*—great chariot fighters. ## Translation **There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.**