# Bg. 1.6
> युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
> सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६॥
## Text
> yudhāmanyuś ca vikrānta
> uttamaujāś ca vīryavān
> saubhadro draupadeyāś ca
> sarva eva mahā-rathāḥ
## Synonyms
*yudhāmanyuḥ*—Yudhāmanyu; *ca*—and; *vikrāntaḥ*—mighty; *uttamaujāḥ*—Uttamaujā; *ca*—and; *vīryavān*—very powerful; *saubhadraḥ*—the son of Subhadrā; *draupadeyāḥ*—the sons of Draupadī; *ca*—and; *sarve*—all; *eva*—certainly; *mahā*-*rathāḥ*—great chariot fighters.
## Translation
**There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.**