# Bg. 1.5
> धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
> पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥
## Text
> dhṛṣṭaketuś cekitānaḥ
> kāśirājaś ca vīryavān
> purujit kuntibhojaś ca
> śaibyaś ca nara-puṅgavaḥ
## Synonyms
*dhṛṣṭaketuḥ*—Dhṛṣṭaketu; *cekitānaḥ*—Cekitāna; *kāśirājaḥ*—Kaśirāja; *ca*—also; *vīryavān*—very powerful; *purujit*—Purujit; *kuntibhojaḥ*—Kuntibhoja; *ca*—and; *śaibyaḥ*—Śaibya; *ca*—and; *nara*-*puṅgavaḥ*—heroes in human society.
## Translation
**There are also great, heroic, powerful fighters like Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.**