# Bg. 1.5 > धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । > पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥५॥ ## Text > dhṛṣṭaketuś cekitānaḥ > kāśirājaś ca vīryavān > purujit kuntibhojaś ca > śaibyaś ca nara-puṅgavaḥ ## Synonyms *dhṛṣṭaketuḥ*—Dhṛṣṭaketu; *cekitānaḥ*—Cekitāna; *kāśirājaḥ*—Kaśirāja; *ca*—also; *vīryavān*—very powerful; *purujit*—Purujit; *kuntibhojaḥ*—Kuntibhoja; *ca*—and; *śaibyaḥ*—Śaibya; *ca*—and; *nara*-*puṅgavaḥ*—heroes in human society. ## Translation **There are also great, heroic, powerful fighters like Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja and Śaibya.**